________________
शब्दानुविद्धत्वात् । तदनुवेधपरित्यागे च प्रकाशरूपताया एवाभावप्रसङ्गात् । तदुक्तम्---
“न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविद्धमिव ज्ञानं सर्व शब्देन वर्तते ॥१॥
बागरूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥२॥" ___ सा चेयं वाक् त्रिविधा- वैखरी, मध्यमा, पश्यन्ती च । यत्र येयं स्थान-करण-प्रयत्नक्रमव्यज्यमानाकारादिवर्णसमुदायात्मिका वाक् सा 'वैखरी' इत्युच्यते । तदुक्तम्--
"स्थानेषु विधृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तृणां पाणवृत्तिनिवन्धना ॥१॥"
अस्यार्थः- स्थानेषु- ताल्वादिस्थानेषु, वायौ प्राणसंज्ञे, विधृते- अभिघातार्थं निरुद्ध सति । कृतवर्णपरिग्रहेति हेतुगर्भ विशेषणम् । ततः ककारादिवर्णपरिणामाद् वैखरी-विशिष्टायां खरावस्थायां स्पष्टरूपायां भवा वैखरीति निरुक्तः, वाक् प्रयोक्तृणां संबन्धिनी, तेषां स्थानेषु वा, तस्याश्च प्राणवृत्तिरेव निवन्धनम् , तत्रैव निबद्धा सा, तन्मयत्वादिति । या पुनरन्तः संकल्प्यमाना क्रमवती श्रोत्रग्राह्यवर्णरूपाऽभिव्यक्तिरहिता वाक् सा मध्यमेत्युच्यते । तदुक्तम्
"केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ १॥" | अस्यार्थः- स्थूलां प्राणवृत्तिमतिक्रम्य- हेतुत्वेन वैखरीबदनपेक्ष्य, क्रमरूपमनुपततीत्येवंशीला, केवलं बुद्धिरेवोपादानं हेतुर्यस्याः सा, प्रवर्तते- संकल्प-विकल्पादिधारानुवन्धिनी भवति । मध्यमा वाक्-वैखरी-पश्यन्त्योर्मध्ये भावाद् मध्यमेति संज्ञा, मनोभूमाववस्थानमस्याः । या तु ग्राह्या भेद-क्रमादिरहिता स्वप्रकाशा संविद्रूपा वाक् सा पश्यन्तीत्युच्यते । तदुक्तम्
हर
Jain Educ
a
tional
BE
For Private
Personal Use Only