SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ပပဝင့်ဝါ परिणामाबाधात् । अत एव धान्यराशी महत्त्वविशेषाध्यवसायः मुपपदः । किञ्च, अवयविनोऽवयवाभेदेऽनभ्युपगम्यमाने 'मृदेवेयं घटतया परिणता' 'तन्तव एवैते पटतया परिणताः' इत्यादयो व्यवहाराः, विभक्तेषु तन्तुषु 'त एवैते तन्तवः' इत्यादिप्रत्यभिज्ञा, अवयवगुरुत्वादेरवयविगुरुत्वाद्यविशेषादिकं च न घटेत । अवयवरूपादिसमुदायेनैवैकावयवरूपाद्युपपत्तिमुपेक्ष्य पृथगवयव्यनुरोधेन रूपादौ रूपादे नाकार्यकारणभावादिकल्पने गौरवं चानिवारितप्रसरं स्यादिति । एतेन 'वस्तुगत्या विलक्षणसंस्थानावच्छेदेन संनिकर्षाद् यद्रव्यगतघटत्वादिग्रहस्तत्तद्वयक्तरुत्पाद-विनाशभेदादिप्रत्ययान्यथानुपपत्त्याऽवयवी पृथगेवेति सिद्धम्' इत्यपि निरस्तम् , 'पृथगेव' इत्यसिद्धः, उत्पाद-विनाशभेदादेधीव्याभेदादिसंवलितत्वसंभवात् , तथामतीतिप्रामाण्यात् । एवं च 'पृथिव्यादयश्चत्वारः परमाणुरूपा नित्या एव, कार्यरूपास्त्वनित्याः' इति तेषां प्रक्रियापि निरस्ता, परमाणूनामपि कार्याभिन्नतयार्थान्तरभावगमनरूपस्य नाशस्य, विभागजातस्य चोत्पादस्य समर्थनात् । यथा हि बहूनामेकशब्दव्यपदेशनिदानं समुदयजनित उत्पादः, तथैकस्य बहुशब्दव्यपदेशानदानं विभागजातोऽपि स किं नाभ्युपेयः । व्यवहरन्ति हि भने घटे 'बहूनि कपालान्युत्पन्नानि' इति । एवं परमाणूनामप्येकनाशे युक्तो बहुत्वेनोत्पादः तदाहुः-- बहुआण एगसदे जइ संजोगाहि होइ उप्पाओ । नणु एगविभागम्मि वि जुज्जइ बहुआण उप्पाओं ॥ १ ॥ इति । योऽप्याह- 'कार्यकारणातिरिक्तं ध्रुवमद्वैतमात्र तत्त्वम्' इति । तन्मतमपि मिथ्या, कार्यकारणोभयशून्यस्याद्वैतस्य 1 बहुकानामेकशब्दे यदि संयोगाद् भवत्युत्पादः । नन्वेकविभागेऽपि युज्यते बहुकानामुत्पादः ॥ १ ॥ २ सम्मतिसूत्रे गाथा १३७ । in Education Inter For Private Personel Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy