SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ शास्त्रवाता- समुच्चयः ॥२३॥ सटीकः। स्तबकः। ॥७॥ वात, अधिकावयवापगमे तावत एव तस्य दर्शनात् । तदान्यदेव स्वल्पपरिमाणं द्रव्यमिति चेत् । प्रागपि तावदन्यदेव । ना- नात्व एकत्वानुपपत्तिरिति चेत् । तवैवायं दोषः । कथं चैवं प्रासादादावेकत्वात्ययः । न हि प्रासादादिकमेकद्रव्यं भवद्भिरभ्युपगम्यते, विजातीयानां द्रव्यानारम्भकत्वात् । समूहकृतं तत्रैकत्वमिति चेत् । पटादावपि किन तथा ?। न हि पटादौ प्रासादादौ च विलक्षणमेकत्वमनुभूयते । न स्यादेवं धान्यराशावप्येकत्वं पटायेकत्वाद् विलक्षणमिति चेत् । न स्यादेव, निश्चयतः सर्वस्यैव परमाणुसमूहकृतत्वात् । द्रव्यपरिणामकृतत्वात्तु व्यवहारतः स्याचेत् , व्यावहारिकमेकत्वमतिरिच्यताम् , का नाम हानिरनेकान्तवादिनामियता। अपि च, अवयवेष्ववयवी एकदेशेन समवेयात् , कात्स्न्येन वा ? । आये, तद्देशस्यापि देशादिकल्पनायामनवस्था । द्वितीये च प्रत्यवयवसमवेतावयविबहुत्वप्रसक्तिः। न च देश-कात्यातिरेकेणान्या वृत्तिरस्तीति विवेचितं प्राक् । द्वित्वस्य द्वयोः पर्याप्तत्ववद् यावदवयवेष्ववयविनः पर्याप्तत्वे यावदवयवाग्रहे तद्ग्रहो न स्यात् , प्रत्येकं पर्याप्तत्वे च प्रत्येक पर्याप्तत्वव्यवहारः स्यादिति निष्कर्षः। किश्च, एकस्य निरंशस्यावयविनः पृथुतरदेशावस्थानमयुक्तं स्यात् , न चेदेवम् , एकत्वाविशेषाद् दुर्घटः स्यात् सर्वत्र स्थूल सूक्ष्मादिभेदः । अल्प-बहुवयवारम्भादिकृतोऽसौ विशेष इति चेत् । तर्हि तद्विशेषविशिष्टा अवयवा एवावयविव्यपदेशं भजन्ताम् , किमवयविपृथग्भावकल्पनाकष्टेन ?। अवयवादपृथग्भवन्नवयवी परमाणुसादभेदमश्नुवन्नध्यक्षो न स्यादिति चेत् । न, न ह्यवयदिनोऽपि सर्वेऽध्यक्षा एव, वायु-पिशाचादावनेकान्तात् ; किन्तु केचिदेव तथा च परिणामविशेषनियता योग्यता परमाणुसादभेदेऽपि नासंभविनी । न च तत्र महत्वाध्यवसायोऽप्यनुपनः, परमाणुसमूहेऽपि विशिष्टे महत्त्व ॥२३४॥ JainEducation in For Private Personal use only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy