SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ कारणं वास्ति, ध्रुवमद्वैतमात्रमेव तत्वम्' इत्यपरः । तत्र 'दुग्धादी दध्यादिकं सदेव' इति सांख्यमते कारणव्यापारवैफल्यम । न हि तेन कार्योत्पत्तिः, तदभिव्यक्तिः, आवरणविनाशो वा कर्तुं शक्यते, तदुत्पत्त्य-भिव्यक्त्योरपि सत्त्वे कारकव्यापारवैफल्यात् , असच्चेऽपसिद्धान्तात् । आवरBणविनाशेऽपि न तत्साफल्यम् , असतो भावस्योत्पादवत् सतो भावस्य नाशाभावात् । न चान्धकारवत् तदावारकं तदा किश्चिदुपलभ्यते । न च कारणमेव कार्यावारकम् , तस्य तदुपकारकत्वेन प्रसिद्धः। किञ्च, अन्धकारवत् तदर्शनप्रतिवन्धकत्वेन तदावारकत्वे तददर्शनेऽपि तत्स्पर्शोपलम्भप्रसङ्गः। पटादिवद् व्यधायकत्वेन तदावारकत्वे च तद्ध्वंस इव मृत्पिण्डध्वंसेऽपि तदुपलब्धिप्रसङ्गः। क्षीर-नीरादिवदात्यन्तिकसंश्लेषेण तदावारकत्वे च तत्पृथग्भाव विना तदनुपलब्धिप्रसङ्गः । अपिच, कारणकाले कार्यस्य सत्वे स्वकाल इव कथमसौ तेनात्रियते ?, कथं च मृत्पिण्ड कार्यतया घटो व्यपदिश्यते, न त्वन्यथा, पटादिवत् ? । असत्वे च नावृत्तिः, अविद्यमानत्वादपसिद्धान्तश्च । विवेचितं चेदं चार्वाकवार्तायाम् । निरस्तश्च सत्कार्यHd वादः सांख्यवार्तायाम् । इति न किञ्चिदेतत् । एवं चानान्तरभूतपरिणामवादोऽपि प्रतिक्षिप्त एव । न ह्यान्तरपरिणामाभावे परिणाम्येव कारणलक्षणोऽर्थ एको युज्यते, पूर्वापरयोरेकत्वविरोधात । न च परिणामानतिरेके परिणामित्वमपि व्यवतिष्ठते, विशेषणव्यवस्थाधीनत्वाद् विशिष्टव्यवस्थायाः। न ह्येकमेव विशेषणं विशेष्यं च । इति न किश्चिदेतत् । . यदपि 'कारणात् कार्यमत्यन्तपृथग्भूतमेव, तदाश्रितत्वेन तस्योत्पत्तेश्च न पृथगुपलम्भः' इति वैशेषिकादीनां मतम् । Jain Education For Private Personal use only Diwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy