SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ । तथैतदुभयाधारस्वभावं ध्रौव्यमित्यपि । अन्यथा त्रितयाभाव एकदैकत्र किं न तत् ?॥१३॥ -पृथिव्यादिकस्याHit , तद्वयतिरिक्तमा विशेषप्रतिभास तथा, एतदुभयाधारस्वभावम्- उत्पाद-व्ययाधारस्वभावात्मकम् , धौव्यम् , इत्यपि- इदमपि, तथाप्रतीतेस्तझ्याविना. भूतम् , नान्यथाभूतम्' इति योज्यते । अन्यथा- उक्तानभ्युपगमे, त्रितयाभावः- त्रयमपि कथाशेषमापद्येत, परस्परानुविद्धत्वात त्रितयस्य, अधिकृतान्यतराभावे तदितराभावनियमात् । तथाहि- न धौव्यव्यतिरेकेणोत्पाद-व्ययौ संगती, सर्वदा सर्वस्यानुस्यूताकारव्यतिरेकेण विज्ञान-पृथिव्यादिकस्याप्रतिभासनात् । न चानुस्यूताकारावभासो बाध्यः, तद्वाधकत्वेनाभिमतस्य विशेषप्रतिभासस्य तदात्मकत्व एकबाधेऽपरस्यापि बाधात् , तद्व्यतिरिक्तत्वपक्षस्तु ध्रौव्यधियं विना स्थास-कोशादिप्रतिभासाननुभवादनुपपन्नः। न च प्रथमाक्षसंनिपातानन्तरमन्वयप्रतिभासमन्तरेण विशेषप्रतिभास एव जायत इति वाच्यम् , तदा प्रतिनियतदेशस्य वस्तुमात्रस्यैव प्रतीतेः; अन्यथा तत्र विशेषावभासे संशयाद्यनुत्पत्तिप्रसक्तेः, विशेषावगतेस्तद्विरोधित्वात् । न च तदुत्तरकालभाविसादृश्यनिमित्तैकत्वाध्यवसायनिवन्धनेयं संशयाउनुभूतिः, प्राग विशेषावगमे एकत्वाध्यवसायस्यैवासंभवाद् भेदज्ञानविरोधित्वात् । अनुभूयते च दूरदेशादौ वस्तुनि सर्वजनसाक्षिकी प्राक् सामान्यप्रतिपत्तिः, तदुत्तरकालभाविनी च विशेषावगतिः। अत एवावग्रहादीनां कालभेदानुपलक्षणेऽपि क्रममभ्युपयन्ति समयविदः, अवग्रहादेरीहादौ हेतुत्वात् । यदि च मूलमध्या-ग्रानुस्यूतस्थूलैकाकारप्रतिभासोऽपढूयते, तदा विविक्ततत्परमाणुप्रतिभासस्याप्यपह्नवात् शून्यताप्रसङ्गः । न चैकत्वपतिभासस्य तद्विषयस्य विकल्प्यमानस्याघटमानत्वाद् मिथ्यात्वम् , तस्यान्यानालम्बनत्वात् । संचितपरमाण्वालम्बनः स प्रतिभास Jhin Edu semanal For Private Personal Use Only www.jainelibrary.org IRDEL
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy