________________
शास्त्रवातासमुच्चयः। ॥२३॥
"दव्वहियवत्तव्यं अवत्थु नियमेण होइ पजाए । तह पज्जववत्थु अवत्युमेव दबहियणयस्स ॥१॥
सटीकः। उप्पज्जति चयंति अ भावा निअमेण पज्जवनयस्त । दवट्टियस्स सव्वं सया अणुप्पन्नमविणहूँ ॥२॥" इति । स्तवकः । अयं च स्वविषयपक्षपातोऽयुक्तः, उभयप्रतिभासप्रामाण्यस्य तुल्ययोग-क्षेमत्वादित्युक्तम् । ततश्च व्यात्मकं वस्तु प्रमाणतः ॥७॥ पर्यवसितमिति ॥ ११॥
उत्पादादिलक्षणाभिधानेन पूर्वपक्षितं विरोधं परिहरनाहउत्पादोऽभूतभवनं स्वहेत्वन्तरधर्मकम् । तथाप्रतीतियोगेन विनाशस्तद्विपर्ययः ॥१२॥
उत्पादोऽभूतभवनं- प्रागनुभूतरूपाविर्भवनम् , स्वहेत्वन्तरधर्मकं- स्वनान्तरीयकमापर्यायनाशरूपहेत्वन्तरस्वभावम् । कुतः ? इत्याह- तथाप्रतीतियोगेन- अधिकृतरूपोत्पाद एवं प्राक्तनरूपनाशमतीतेयुक्तत्वात् , तदजनकस्वभावपरित्यागसमनियतत्वात् तज्जननस्वभावत्वस्य । तथा, विनाशस्तद्विपर्ययः- भूताभवनमन्यभवनस्वभावम् , प्रकृतरूपनाशस्येतररूपोत्पादनान्तरीयकत्वानुभवात् , दीपादिनाशेऽपि तमःपर्यायोत्पादानुभवस्य जागरूकत्वात , एकसामग्रीमभवत्वाच्च तदतद्रूपनाशो-त्पादयोः। ये तु लाघवप्रणयिनोऽपि कपालोत्पादिकां भिन्नां सामग्रीम् , घटनाशोत्पादिकां च भिन्नामेव कल्पयन्ति, तेषां काचिदपूर्वैव वैदग्धी ॥ १२॥
१ ग्यास्तिकवक्तव्यमवस्तु नियमेन भवति पर्यायाः । तथा पर्यववस्तु अवस्त्वेव ग्यार्थिकनयस्य ॥ 1 ॥ उत्पद्यन्ते च्यवन्ते च भावा नियमेन पर्यवनयस्य । द्रव्यास्तिकस्य सर्व सदाऽनुत्पञ्चमविनष्टम् ॥ २ ॥ ३ सम्मती गाथा १०-१५ ।
D२३१॥
Jain Education Inteme
For Private & Personel Use Only
Voww.jainelibrary.org