SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ सटीकः। स्तवकः। ॥ ७॥ PICS शास्त्रवाता-सिद्धस्य स्वीकतमचितत्वादिति । तस्मात सामान्यविशेषरूपतया गोरसदृष्टान्तेनोत्पाद-व्यय-ध्रौव्यात्मक वस्तु सिद्धम् ॥३॥ समुच्चयः ॥२२८॥ अत्र परेषां पूर्वपक्षवार्तामाहअत्राप्यभिदधत्यन्ये विरुद्धं हि मिथस्त्रयम्। एकत्रैवैकदा नैतद्धटां प्राञ्चति जातुचित् ॥४॥ अनापि- व्यात्मकतत्ववादेऽपि, अन्ये- सौगतादयः, अभिदधति यदुत-विरुद्धं हि-विरुद्धमेव, मिथः- परस्परम् , त्रयम्- उत्पादादिः यत एवम् , अत एकत्रैव वस्तुनि, एकदा- एकस्मिन् काले, एतत्-त्रयम् , जातुचित्- कदाचित् , न घटां प्राश्चति- न घटते ॥४॥ मिथो विरोधमेवोपदर्शयतिउत्पादोऽभूतभवनं विनाशस्तद्विपर्ययः।ध्रौव्यं चोभयशून्यं यदेकदैकत्र तत्कथम् ? ॥५॥ उत्पादोऽभूतभवनम्-प्रागसतः सामग्रीवलादात्मलाभः, विनाशस्तद्विपर्ययः- भूतस्यानन्तरमभावः, धौव्यं चोभयशून्यम्- उत्पाद विनाशरहितम् , यत्- यस्मात् । तत्- तस्मात् , एकत्र वस्तुनि, एकदा- एकस्मिन् काले, कथम् ॥५॥ नन्वेकस्मिन्नेकदोत्पादादित्रयकार्यशोक-प्रमोद-माध्यस्थ्यदर्शनाद् न विरोधः, प्रमाणसिद्धेऽर्थे विरोधामसरात् , इत्यत आहशोक-प्रमोद-माध्यस्थ्यमुक्तं यच्चात्र साधनम्। तदप्यसांप्रतं यत्तद्वासनाहेतुकं मतम् ॥६॥ ॥२२८॥ Jain Education Internete For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy