SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातासमुच्चयः । ।।२२७॥ । सटीकः। स्तबकः। ॥७॥ का घटसामान्ये कपालत्वेनापि हेतुत्वं भज्यत इति चेत् । भज्यताम् , किं वश्छिद्यते ?। न ह्यत्रार्थे वेदोऽस्ति । न च घटजनकसंयोगविशेष प्रत्यपि कपालत्वेन हेतुत्वमुपेयमिति घटत्वनानात्वमावश्यकमिति वाच्यम् । कपालत्वेन तदुपादानत्वे घटत्व| घटजनकसंयोगनिष्ठनात्यादिनानात्वकल्पने गौरवात् , तदुपादानतावच्छेदिकाया एवैकस्याः स्खीकर्तुमुचितत्वात् । किन, एवं सामयिकः शक्तिविशेषः, अभावविशेषो वा घटहेतुः स्यात् , स्याद् वा घटकुर्वद्रूपत्वेनैव घटहेतुत्वम् , प्रत्यभिज्ञानुरोधस्य त्वयैवोपेक्षितत्वात् । यदि चानुभवोऽनुरुध्यते, तदा भेदाभेदविचित्रशक्त्यनुविद्धसामान्यविशेषभावाभ्युपगमं विना दुर्घट एव हेतु-हेतुमद्भावः । एतेन 'घटत्व-दण्डत्वादिकमेकत्ववृत्ति कार्यकारणतयोरवच्छेदकम् , मृत्त्वादिकमेकमेव वैकत्ववृत्ति घटत्वादिकं तु सर्वत्रोपत्थम्भकपृथिवीवृत्ति, कार्यकारणभावानां बहूनां साक्षात्समानाधिकरणेनावच्छेदौचित्यात् , कुम्भकारस्वर्णकारादेर्विजातीयकृतिमत्त्वेन, चक्रादि-चतुलादेश्च कथश्चिद्विजातीयसंयोगव्यापारकत्वेन हेतुत्वम् , अन्यथा चक्रादिकं विना कचिद् मृदादिघटस्याप्युत्पत्तेर्व्यभिचारो दुर्वारः स्यात् । रूपादिवृत्त्येव तत् किं न स्यात् ? इति चेत् । रूपादौ नीलत्व-तिक्तत्वसुरभित्व-कठिनत्वादिना सांकर्यात् , द्वित्व-द्विपृथक्त्वादेरनन्तत्वात् , आश्रयभेदायग्रहे ग्रहाचः एकपृथक्त्वस्यावधिज्ञानव्यायत्वेन विलम्बोपस्थितिकत्वात् , नव्यमते गुणत्वाभावाच्च' इत्यादि निरस्तम् ; दोषादेकत्वाग्रहेऽपि घटत्वग्रहात् , घटे घटत्वस्यासंनिकर्षादग्रहप्रसङ्गात् , चक्षुःसंयुक्त स्वाश्रयसंबन्धेन वृत्तित्वस्य संनिकपत्वे गौरवात् , एकत्वत्वग्रहापत्तेश्चेति न किञ्चिदेतत् । किञ्च, अतिरिक्तसामान्यवत् तत्संबन्धोऽपि वैशिष्ट्याख्योऽतिरिक्तः स्वीक्रियताम् , इति भावाभावसाधारणजात्यनभ्युपगमे विनापसिद्धान्तं किं बाधकम् ?, कथं वा ध्वंसादावनुगतव्यवहारः ?, कथं वा तादात्म्येन जन्यसतः प्रतियोगितया ॥२२७॥ It Jan Education International For Private Personal Use Only Paliww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy