________________
शास्त्रवातासमुच्चयः । ।।२२७॥
।
सटीकः। स्तबकः। ॥७॥
का
घटसामान्ये कपालत्वेनापि हेतुत्वं भज्यत इति चेत् । भज्यताम् , किं वश्छिद्यते ?। न ह्यत्रार्थे वेदोऽस्ति । न च घटजनकसंयोगविशेष प्रत्यपि कपालत्वेन हेतुत्वमुपेयमिति घटत्वनानात्वमावश्यकमिति वाच्यम् । कपालत्वेन तदुपादानत्वे घटत्व| घटजनकसंयोगनिष्ठनात्यादिनानात्वकल्पने गौरवात् , तदुपादानतावच्छेदिकाया एवैकस्याः स्खीकर्तुमुचितत्वात् ।
किन, एवं सामयिकः शक्तिविशेषः, अभावविशेषो वा घटहेतुः स्यात् , स्याद् वा घटकुर्वद्रूपत्वेनैव घटहेतुत्वम् , प्रत्यभिज्ञानुरोधस्य त्वयैवोपेक्षितत्वात् । यदि चानुभवोऽनुरुध्यते, तदा भेदाभेदविचित्रशक्त्यनुविद्धसामान्यविशेषभावाभ्युपगमं विना दुर्घट एव हेतु-हेतुमद्भावः । एतेन 'घटत्व-दण्डत्वादिकमेकत्ववृत्ति कार्यकारणतयोरवच्छेदकम् , मृत्त्वादिकमेकमेव वैकत्ववृत्ति घटत्वादिकं तु सर्वत्रोपत्थम्भकपृथिवीवृत्ति, कार्यकारणभावानां बहूनां साक्षात्समानाधिकरणेनावच्छेदौचित्यात् , कुम्भकारस्वर्णकारादेर्विजातीयकृतिमत्त्वेन, चक्रादि-चतुलादेश्च कथश्चिद्विजातीयसंयोगव्यापारकत्वेन हेतुत्वम् , अन्यथा चक्रादिकं विना कचिद् मृदादिघटस्याप्युत्पत्तेर्व्यभिचारो दुर्वारः स्यात् । रूपादिवृत्त्येव तत् किं न स्यात् ? इति चेत् । रूपादौ नीलत्व-तिक्तत्वसुरभित्व-कठिनत्वादिना सांकर्यात् , द्वित्व-द्विपृथक्त्वादेरनन्तत्वात् , आश्रयभेदायग्रहे ग्रहाचः एकपृथक्त्वस्यावधिज्ञानव्यायत्वेन विलम्बोपस्थितिकत्वात् , नव्यमते गुणत्वाभावाच्च' इत्यादि निरस्तम् ; दोषादेकत्वाग्रहेऽपि घटत्वग्रहात् , घटे घटत्वस्यासंनिकर्षादग्रहप्रसङ्गात् , चक्षुःसंयुक्त स्वाश्रयसंबन्धेन वृत्तित्वस्य संनिकपत्वे गौरवात् , एकत्वत्वग्रहापत्तेश्चेति न किञ्चिदेतत् ।
किञ्च, अतिरिक्तसामान्यवत् तत्संबन्धोऽपि वैशिष्ट्याख्योऽतिरिक्तः स्वीक्रियताम् , इति भावाभावसाधारणजात्यनभ्युपगमे विनापसिद्धान्तं किं बाधकम् ?, कथं वा ध्वंसादावनुगतव्यवहारः ?, कथं वा तादात्म्येन जन्यसतः प्रतियोगितया
॥२२७॥
It Jan Education International
For Private Personal Use Only
Paliww.jainelibrary.org