________________
शाखवातासमुच्चयः। ॥॥२२६॥
PARAPORPOa
सटीकः। स्तबकः।
, प्रत्ये कसमवेतार्थविषया वापि गोमतिः । प्रत्येक कृत्स्नरूपत्वात् प्रत्येकव्यक्तिधुद्धिवत् ।। ३ ।। प्रत्येकसमेवतापि जातिरेकैकबुद्धितः । नम्युक्तेष्विव वाक्येषु बाह्मणादिनिवर्तनम् ॥ ४॥
नैकरूपा मतिर्गोत्वे मिथ्या वक्तुं च शक्यते । नापि कारणदोषोऽस्ति बाधकः प्रत्ययोऽपि वा ॥५॥" इत्यादि कुमारिलोक्तमपास्तम् , उक्तरीत्या स्फुटदोषत्वात् । इत्थं च कार्यकारणताद्यवच्छेदकतया जातिसिद्धिरप्यपास्ता, कार्य-कारणयोः कथंचिदैक्येनापि कार्यकारणभावनिर्वाहात् । किश्च, एवं गगनादौ सत्तायां मानमन्वेषणीयं स्यादायुष्मतः, द्रव्यजन्यतावच्छेदकतया सिद्धस्य सत्त्वस्य तत्राभावात् । न च द्रव्यत्वादिना साङ्कय भिया तत्र सत्तास्वीकारः, सत्तया तद्भयापरिज्ञानात् । न चोपाधिसांकर्यस्येव जातिसांकर्यस्यापि दोषत्वे बीजपस्ति, जात्योः सांकये गोवा-ऽश्वत्वयोरपि तथात्वापत्तिस्तदोपत्वे बीजमिति चेत् । न, आपादकाभावात् । न हि सङ्कीर्णयोातिवं गोवा-ऽश्वत्वसामानाधिकरण्येन व्याप्तम् । तथापि शङ्का भविष्यतीति चेत् । सा यदि स्वरसवाहिनी, तदा लोकयात्रामात्रोच्छेदकतया न दोषाय । यदि च जातित्वसाधारणधर्मदर्शनजन्या, तदा प्रत्यक्षायां गवि विरोधावधारणादेव निवर्तते; अन्यथोपाधिसांकर्यदर्शनजन्या सास्नाकेसरादिसांकर्यशङ्का दुरुच्छेदैव स्यात् ।
अथ जात्योः परस्परविरहसमानाधिकरणत्वस्य परस्परविरहव्याप्यतावच्छेदकत्वात् परस्परविरहसमानाधिकरणौ धौं यदि जाती स्याता, परस्परविरहव्याप्यौ स्यातामिति बाधकमिति चेत् । न, परस्परविरहसमानाधिकरणत्वस्यैकस्याश्लोक० स्मधुद्धित्वा'। २ लोक० 'क्केष्वपि वा' । ३ श्लोक० 'नात्र का'। ४ श्लोकवार्तिके वनवादे कारिका ४४-४५-४६-४७-४९१५ ख.ग.प.च.'यात्रो'|
|२२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org