SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Catee सांप्रतम् , अन्तराले चक्षुःसंयोगे तदापादनात् । न च तत्र तदभावात् तदनुपलम्भः, तत्संबन्धसत्त्वे तदभावायोगात् , तत्र | तदभावज्ञाने तत्र सद्विशिष्टबुद्ध्यनुत्पादेऽपि तदुभयसमूहालम्बनस्य दुर्निवारत्वाच्च । एतेन 'अन्तरालशब्देन किं पिण्डान्तरमश्वादिरूपमभिधीयते, आहोस्विद् मूर्तद्रव्याभावः, उताकाशादिप्रदेशः ? इति विकल्पाः। यद्यश्वादिपिण्डान्तराभिधानम् , तदा तत्र गोत्वसामान्यस्य वृत्तेरग्रहणमुपपन्नमेव । न हि यद् यत्र नास्ति तत्तत्र गृह्यत इति परस्याभ्युपगमः। एवं मूर्तद्रव्याभावा-ऽऽकाशादिदेशयोरपि तदग्रहणम् , अभावादेव' इति निरस्तम् । न च चक्षुःसंयोगावच्छेदकावच्छेदेन तस्यासमवेतत्वात् तदग्रहणम् , अव्याप्यवृत्तिद्रव्यसमवेतग्रह एव तथाहेतुत्वकल्पनात् । यैरपि 'समवायोऽपि नैकः, जलादेगन्धादिमत्ताप्रसङ्गात् ' इत्यादिना समवायनानात्वं स्वीक्रियते, तेषामपि घटत्व-सत्वादिसमवायनानात्वाभावादयं दोषस्तदवस्थ एव । अपि च, अक्षणिकव्यापकैकस्वभावत्वे सामान्य किं येनैव स्वभावेनैकस्मिन् पिण्डे वर्तते तेनैव पिण्डान्तरे, आहोस्वित् स्वभावान्तरेण । यदि तेनैव, ततः सर्वपिण्डानामेकत्वासक्तिः, एकदेश-काल-स्वभावनियतपिण्डवृत्त्यभिन्नसामान्यस्वभावक्रोडीकृतत्वात् तेषाम् , प्रतिनियतदेश-काल-स्वभावैकपिण्डवत् । अथ स्वभावान्तरेण, तदानेकस्वभावयोगात् सामान्यस्यानेकत्वप्रसक्तिरिति न किञ्चिदेतत् । एतेन ""पिण्डभेदेषु गोबुद्धिरेकगोत्वनिबन्धना । गवाभासैकरूपाभ्यामकगोपिण्डबुद्धिवत् ॥१॥ न शाबलेयाद् गोबुद्धिस्ततोऽन्यालम्बनापि वा । तदभावेऽपि सद्भावाद् घटे पार्थिवबुद्धिवत् ॥ २॥ १ श्लोकवार्तिकमुद्रितपुस्तके 'तस्मात् पिण्डेषु गो' इति पाठः । हासकहरुका For Private Personal Use Only www.jainelibrary.org in duen ANO
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy