SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। ॥२२२॥ सटीकः। स्तबकः। ॥ ७॥ मुत्पत्तिः, तदैव च तत्तज्ज्ञानविषयत्वादीनामुत्पत्तिः, किंबहुना ? यदैवैकद्रव्यस्योत्पत्तिः, तदैव त्रैलोक्यान्तर्गतसमस्तद्रव्यैः सह साक्षात् पारम्पर्येण वा संवन्धानानुत्पत्तिः, सर्वद्रव्यव्याप्तिव्यवस्थिताकाश-धर्मा-ऽधर्मादिद्रव्यसंबन्धात् । ईदृशप्रतिपत्त्यभावश्चास्मदाद्यध्यक्षस्य तथा तथोल्लेखेन निरवशेषधात्मकवस्त्वग्राहकत्वात् , त्रैलोक्यव्यावृत्तवलक्षणान्यथानुपपत्याऽनुमीयते तु निर्वाधमेव तथात्वम् , इतरप्रतियोगिकत्वेनेतराप्तिपृथग्भूतानां व्यावृत्तीनां स्ववृत्तित्वेन स्वापृथग्भूतत्वात् । न चैवं घटे स्वोत्पादादितदन्योत्पादादिकमपि प्रमीयेतेति वाच्यम् , व्यावृत्तिद्वारेष्टत्वात् , अनुवृत्त्या तु तदभावादेव । अत एव 'स्व-परविभागोऽप्येवमुच्छिद्येत' इति निरस्तम् , खत्त्यनुत्तिप्रतियोगित्वेन स्वस्य, खवृत्तिव्यावृत्तिप्रतियोगित्वेन च परत्वस्य व्यवस्थितेः । अत एव परत्रापि स्वसंवन्धितामात्रव्यवहारो व्युत्पन्नानामबाध एव; उक्तं च भाष्यकृता"जेसु अणाएसु तओ ण णजए, णजए अ णाएसु । किह ते ण तस्स धम्मा घडस्स रूबाइधम्म व्वं ॥१॥" इति । तत्र च परपर्यायैर्विसदृशैः पटत्वादिभिनास्ति घटद्रव्यम् , सदृशैस्तु सच-द्रव्यत्व-पृथित्वादिभिर्व्यञ्जनपर्यायैरस्त्येव, साधारणासाधाणस्य सामान्यविशेषरूपस्य वस्तुनो गुण-प्रधानभावेन सदादिशब्दवाच्यत्वात् । अर्थपर्यायैस्तु ऋजुमूत्राभिमतैः सदृशैरपि नास्ति, अन्योन्यव्यावृत्तवलक्षणग्राहकत्वात् तस्य, स्वपर्यायैरपि प्रत्युत्पन्नस्तत्समयेऽस्त्येव, विगत-भविष्यद्भिस्तु कथश्चिदस्ति, कथश्चिद् नास्ति, तत्काले तच्छक्त्या तस्यैकत्वात् , तद्रूपव्यक्त्या च भिन्नत्वादिति । प्रत्युत्पन्नैरप्येकगुणकृष्णस्वादिभिरनैकगमैर्भजनेति । एवं स्वतः परतो वाऽनुवृत्ति-व्यावृत्त्याद्यनेकशक्तियुक्तोत्पादादिलक्षण्यलक्षणमनेकान्तात्मकं जगद् १ येष्वज्ञातेषु ततो न ज्ञायते, ज्ञायते च ज्ञातेषु । कथं ते न तस्य धर्मा घटस्य रूपादिधर्मा इव ॥१॥ २ विशेषावश्यकभाव्ये गाथा ४८५ । र Jain Education in For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy