SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः ॥२२०॥ सटीकः। स्तबकः। GOODoesToTRATAKायला PAPERIODOOLOR युक्तम्' इति त्वपरिणतनयस्याभिधानम् , तदपेक्षयोत्पादस्याभावादेव । प्रायोगिक-स्वाभाविकयोरुत्पादयो/दे प्रायोगिककाले यत्नेतरकारणानां सत्त्वे स्वाभाविकोत्पादापत्तिवारणाय तत्र यत्नप्रतिबन्धकत्वादिगौरवात् कल्पित एवायमिति चेत् । न, अभ्रादौ विलक्षणोत्पादस्यानुभवसिद्धत्वेन तत्प्रतिबन्धकत्वादिकल्पनागौरवस्याबाधकत्वात् , यनेतरहेतूनां स्वभावोत्कर्षाभावेन प्रायोगिककाले स्वाभाविकानुत्पत्त्या तत्पतिबन्धकत्वाकल्पनाचेति । स च द्विविधः- समुदयजनितः, ऐकत्विकश्च । तत्र मूर्तिमव्यावयवारब्धः समुदयजनितः, इतरश्चैकत्विकः। आद्योऽभ्रादीनामुत्पादः, घटादीनामप्यप्रथमतया विशिष्टनाशस्य विशिष्टोत्पादनियतत्वात् । न हि मृर्तावयवसंयोगकृतत्वं समुदयजनितत्वम् , विभागकृतपरमाण्वाश्रुत्पादेऽव्याप्तेः, किन्तु मूर्तावयवनियतत्वम् । तच्च तदवस्थावयवस्याप्यवस्थाविशेषात् संभवीति । द्वितीयस्तु गगन-धर्मा-धर्मास्तिकायानामवगाहक-गन्तृ-स्थाद्रव्यसंनिधानतोऽवगाहन-गति-स्थितिक्रियोत्पत्तेरनियमेन स्यात्परप्रत्ययः, मूर्तिमदमूर्तिमदवयवद्रव्यद्वयोत्पाद्यत्वात् , अवगाहनादीनां स्यादैकत्विकः, स्यादनकत्विकश्चेति भावः तदुक्तम्___ "सांभाविओ वि समुदयकउ व्व एगत्तिउ व्व होजाहि । आगासाईआणं तिहं परपच्चओ णियमा ॥१॥” इति । ___अथाकाशादीनां मूर्तिमद्रव्यानारब्धत्वे निरवयत्वमेव स्यादिति तन्नायमनेकान्त इति चेत् । न, प्रदेशव्यवहारस्याकाशेऽपि दर्शनेन तस्य सावयवत्वात् । न च 'आकाशस्य प्रदेशाः' इति व्यवहारो मिथ्या, आरोपनिमित्ताभावात् । न चाव्याप्यवृत्तिसंयोगाधारत्वकृतस्तदध्यारोपः, तथा सति तत्र तत्त्वस्यैवानुपपत्तेः, अवयविनि देशेन संयोगस्यावयवावच्छिन्नत्वनिय स्वाभाविकोऽपि समुदयकृतो वैकस्विको वा भविष्यति । आकाशादिकानां प्रयाणां परप्रत्ययो नियमात् ॥ १ ॥२ सम्मती गाथा १३० । ॥२२०॥ For Private Personal Use Only www.jainelibrary.org Jain Education Interational
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy