SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ शास्त्रवाता समुच्चयः ॥२१५॥ सा चाविभागरूपाप्यविद्यावशाद् विभक्तरूपेव भासते, तदुक्तम् सटीकः। " अविभागोऽपि बुद्धयात्मा विपर्यासितदर्शनैः । ग्राह्य-ग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥१॥" स्तबकः। इति । समस्ताविद्याविलये तु स्वच्छसंविन्मात्रमाभासते; तदुक्तम्" नान्योऽनुभाव्यो बुद्धयास्ति तस्य नानुभवोऽपरः । ग्राह्य-ग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥ १ ॥” इति ॥५६॥ एतन्निराकरणवार्तामाहअत्राप्यभिदधत्यन्ये किमित्थं तत्त्वसाधनम्।प्रमाणं विद्यते किञ्चिदाहोस्विच्छ्रन्यमेव हि ५७ ... अत्रापि- शून्यतावादेऽपि, अन्ये- वादिनः, अभिदधति यदुत- किमित्थं तवसाधनं शून्यतातत्त्वसाधनम् , किश्चित् - प्रमाणं-वस्तुसद् विद्यते, आहोस्वित् शून्यमेव हि- न विद्यते प्रमाणम् ? इत्यर्थः ।। ५७॥ पक्षद्वये दोषमाहशून्यं चेत्सुस्थितंतत्त्वमस्तिचेच्छन्यता कथम्?।तस्यैवननुसद्भावादिति सम्यग्विचिन्त्यताम्। शून्यं चेत् शून्यतायां प्रमाणं, तदा सुस्थित- सम्यग् व्यवस्थित, तत्त्वम् , अवस्तुसता प्रमाणेन प्रमेयव्यवस्थितरित्युपहासः। अस्ति चेत् प्रमाणं तत्साधकम् , तदा कथं शून्यता, तस्यैव - प्रमाणस्य, सद्भावात्- तत्त्वरूपत्वात् सकलपदार्थाभावासिद्धेः, इति सम्यग् विचिन्त्यतां माध्यस्थ्यमवलम्ब्य ।। ५८ ।। २१५॥ Jan Education Interno For Private Personel Use Only FOdiww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy