________________
ततो न नील-द्विचन्द्रादिज्ञानयोः कश्चिद् विशेषः, द्विचन्द्रबद् नीलस्य विचार्यमाणस्यानुपपन्नत्वात् ।
न चैवं नीलादेमिन्नस्यानुपपत्तेरभेदस्य न्यायमाप्तत्वाज्ज्ञानाद्वैतापत्तिः, न शून्यतेति वाच्यम् : नीलादेविचित्रस्य प्रतिभासे जगतोऽपि चित्रताप्राप्तः, तदुक्तम्- "किं स्यात्सा चित्रतैकस्याम्" इत्यादि । न च नीलाद्यनुपरक्तं प्रकृतिपरिशुद्धज्यो
तिर्मात्रमेव तत्त्वमस्तु न शून्यतेति वाच्यम् । तथाभूतज्योतिर्मात्रस्य कदाचनाप्यपतिपत्तेः। नीलादेवभासशून्यतापि न प्रतीISH यत इति चेत् । किं ततः ?, न हि वयं प्रतिभासविरतिलक्षणां शून्यतां ब्रूमः, किन्तु प्रतिभासोपमत्वं सर्वधर्माणाम् ; उक्तं
च- "प्रतिभासोपमाः सर्वे धर्माः" इति । प्रतिभासश्च सर्वो भेदा-ऽभेदशून्यः । न हि नीलस्वरूपं सुखाद्यात्मना भिन्नमभिन्न वानुभूयते, अन्यापेक्षत्वात् तथानुभवस्य । न च भेदवेदनमेवैकत्वावेदनम् , एकत्वावेदनस्यैव भेदवेदनत्वप्रसङ्गात् । एतेन 'प्रतिभासे सति कथं शून्यता' इत्यपास्तम् , 'तस्यैकानेकस्वभावयोगतः शून्यता' इति प्रतिपादनात् । तदुक्तमाचार्येण
"भावा ये न निरूप्यन्ते तद्रूपं नास्ति तत्वतः । यस्मादेकमनेकं वा रूपं तेषां न विद्यते ॥१॥"
इति । ततो बाह्यमाध्यात्मिक वा रूपं न तत्त्वम् , स्थल-परमावादिरूपानुपपत्तेः, किन्तु सांवृतमेव | संवृतिश्च विधाएका लोकसंवृतिमरीचिकादिषु जलभ्रान्तिरूपा, अपरा तत्वसंवृतिः सत्यनीलादिप्रतीतिरूपा, अन्या चाभिसमयसंवृतियोंगिपतिपत्तिरूपा, योगिप्रतिपत्तेरपि ग्राह्य-ग्राहकाकारतया प्रवृत्तेः; उक्तं च भगवद्भिः- "कतमत् संवृतिसत्वं यावल्लोकव्यवहारः" इति । ततो मध्यमक्षणरूपा संविदेव सर्वधर्मरहिता परमार्थसतीति सिद्धम् । आह च--
" मध्यमा प्रतिपत् सैव सैव धर्मनिरात्मता । भूतकोटिश्च सैवेयं तथ्यता सैव शून्यता ॥१॥" इति ।
Jain Educat
i
onal
For Private Personal Use Only
www.jainelibrary.org