SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- समुच्चयः। ॥२१४॥ सटीकः। स्तबकः। मादिबुद्धिवत् , आदिना पुत्रमरणग्रहः, 'कुमार्याः स्वमे' इति योज्यते । अत्रायममीषां संपदाय:- नीलादयो न परमार्थसद्यवहारानुपातिनः, विशददर्शनावभासित्वात, तिमिरपरिकरित. हगवभासीन्दुद्वयवत् । न च चन्द्रद्वयज्ञानं बाध्यत्वाद् भ्रान्तम् , नीलादिज्ञानं त्वबाध्यत्वाद् न तथेति सांप्रतम् , बाध्यत्वानुपपत्तेः; तथाहि-बाधकेन न विज्ञानस्य तत्कालभावि स्वरूपं बाध्यते, तदानीं तस्य स्वरूपेण प्रतिधासनात् । नाप्युत्तरकालम् , क्षणिकत्वेन तस्य स्वयमेवोत्तरकालेऽभावात् । नापि प्रमेयं प्रतिभासमानेन रूपेण बाध्यते, तस्य विशदप्रतिभासादेवाभावासिद्धेः। अप्रतिभासमानेन तु रूपेण स्वत एव बाधः । नापि प्रवृत्तिरुत्पन्ना बाध्यते, उत्पन्नत्वादेवासत्ताऽयोगात्; अनुत्पन्नायास्तु स्वत एव बाधः। किश्च, बाधकं न बाध्यापेक्षया भिन्नसंतानम् , अतिप्रसङ्गात् । एकसंतानमपि न तदेककालम् , असंभवात् । नापि भिन्नकालमेकार्यम् , उत्तरघटज्ञानस्य पूर्वघटज्ञानबाधकतापत्तेः । नापि भिन्नार्थम् , उत्तरपटज्ञानस्य तथात्वापत्तेः। नाप्यनुपलब्धिर्वाध्यज्ञानसमानकाला तदाधिका, तस्या असिद्धेः । नाप्युत्तरकालभाविनी बाध्यज्ञानैकार्थविषया, एकविषयकस्य तदर्थसाधकत्वेनाबाधकत्वात् । नापि विभिन्न विषया, तस्यास्तदानीं स्त्रविषयसाधकत्वेन बाध्यज्ञानविषयाभावासाधकत्वात् । न च दुष्टकारणप्रभत्वेनेन्दुद्वयधियोऽसत्यार्थविषयत्वावगमो बाध्यत्वम् , असिद्धेः, इन्द्रियेण दोषाग्रहणात् । न च समानसामग्रीकस्य नरान्तरस्य तदग्रहणादितरत्र दुष्टकारणानुपानम् , तिमिराभावाद् नरान्तरे सामग्रीसाम्यासिद्धः । न च मिथ्यारूपत्वेन तत्र दुष्टकारणजन्यत्वानुमानम् , इतरेतराश्रयात् । न चेन्दुद्वयज्ञानस्य विसंवादित्वादसत्यत्वम्, समानजाती| यतद्विज्ञानानुत्पत्तिरूपविसंवादस्य यावत्तिमिरमसिद्धेः, विजातीयज्ञानोत्पत्तेविसंवादत्वे च स्तम्भादिप्रतिभासेऽतिप्रसङ्गात् २१४॥ AR Jan Educationinten For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy