SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern वान्भवान् तदा सः गृह्यमाणः क्षणः, अपरेण प्राग्गृहीतेन क्षणेन तुल्यः -- सदृश: । 'इति' इति शेषः, कुतो गतिः - कथं परिच्छित्तिः ? - उपायाभावाद् न कथञ्चिदित्यर्थः ॥ ४२ ॥ तदगतौ को दोषः ? इत्यत आह तथागतेरभावे च वचस्तुच्छमिदं ननु । सदृशेनावरुद्धत्वात्तद्ग्रहादि तदग्रहः ॥४३॥ तथागते:- भेदपरिच्छित्तेः, अभावे च सति इदं प्रागुक्तम्, भवतो वचः, 'ननु' इत्याक्षेपे, तुच्छं- असारम्, अन्त्रयाबोधकत्वात् । किम् ? इत्याह- यदुत 'सहशेनावरुद्धत्वात् तद्ग्रहाद्धि तदग्रहः' इति ॥ ४३ ॥ दर्शने भेदानुल्लेखेऽपि विकल्पे तदुल्लेखात् सादृश्य विकल्प संभवात् कथमुक्तवच सोऽनुपपत्तिः ? इत्याशङ्कायामाह - भावे वास्या बलादेकमनेकग्रहणात्मकम् । अन्वयि ज्ञानमेष्टव्यं सर्वं तत्क्षणिकं कुतः ? ॥४४॥ भावे वाऽस्याः- भेदगतेः, बलात् - अस्वरसादपि, अनेकग्रहणात्मकं - पूर्वापरग्रहणरूपम्, एकमन्वयि ज्ञानमेष्टव्यम्, अन्यथा भेदग्रहदशायां प्रतियोगिग्रहाभावात् तद्ग्रहानुपपत्तेः, मदीर्घपर्यालोचनानुपपतेव । यत एवम् तत् तस्मात् सर्व क्षणिकं कुतः, उक्तज्ञानस्यैवान्वयैकत्वात् १ ॥ ४४ ॥ प्रसङ्गात् क्षणिकत्वे दोषान्तरमाह १ अत्रैव स्तबके कारिका ४० For Private & Personal Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy