SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातोसमुच्चयः ॥२०९॥ सटीकः। स्तबकः। ॥६॥ चित्रम्' इति प्रतीतेस्तत्तदवच्छेदेन पर्यापपर्याप्ततया स्वरूपतोऽपि तस्यैकानेकात्मकस्य युक्तत्वात । एवं हि चित्रप्रतिभासे नील- पीतादिमत्त्वग्रहहेतुत्वमपि न कल्पनीयम् , पनसमात्रदेशावच्छेदेन 'वनम्' इति बुद्ध्यभावस्येव नीलभागमात्रावच्छेदेन चित्रप्रतिभासाभावस्य विषयाभावादेवोपपत्तेः, तद्देशेनाचित्रादिधियश्च नयाधीनत्वात् । तदिदमाह सम्मतिटीकाकार:- “अत एवैकानेकरूपत्वाच्चित्ररूपस्यैकावयवसहितेऽवयविन्युपलभ्यमाने शेषावयवाऽऽवरणे चित्रप्रतिभासाभाव उपपत्तिमान् , सर्वथा त्वेकरूपत्वे तत्रापि चित्रप्रतिभासः स्यात् , अवयविव्याप्त्या तद्रूपस्य वृत्तेः । न चावयवनानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयति, इति तत्र सहकार्यभावाचित्रप्रतिभासानुत्पत्तिरिति वाच्यम्; अवयविनोऽप्यनुपलब्धिप्रसङ्गात् । न हि चाक्षुषप्रतिपस्याऽगृह्यमाणरूपस्यावयविनो वायोरिव ग्रहणं दृष्टम् । न च चित्ररूपव्यतिरेकेणापरं तत्र रूपमात्रमस्ति, यतस्तत्पतिपच्या पटग्रहणं भवेत्" इत्यादि । तदेवं चित्ररूपवत् सिद्ध नित्यानित्यत्वादिरूपेणकानेक वस्त्विति परिभावनीयं सुधीभिः । | विस्तरस्तु स्याद्वादरहस्ये ॥ ३७॥ 'क्षयेक्षणात्' इति तुर्यहेतुं दुषयन्नाह| अन्ते क्षयेक्षणं चाद्यक्षणक्षयप्रसाधनम् । तस्यैव तत्स्वभावत्वायुज्यते न कदाचन ॥३८॥ अन्ते क्षयेक्षणं च- अन्ते नाशदर्शनं च, आद्यक्षणक्षयप्रसाधनं- प्रथमक्षणे वस्तुनः सर्वथा नाशस्यानुपापकं यदुक्तम् , तस्यैव- वस्तुनः, तत्स्वभावत्वात्- अन्त एव क्षयस्वभावत्वात् । न युज्यते कदाचन तत् , अन्यथाऽतत्स्वभावत्वापत्तेः॥३८॥ ॥२०९॥ JainEducation Intern For Private Personel Use Only Tww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy