SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ BTSSSSSS पहा | स्वाश्रयसंबन्धेन नीलरूपस्य पीतकपालेऽपि संभवेन व्यभिचाराद् रक्तसंबन्धेन हेत्वभावादेवन तत्र नीलोत्पत्तिरिति विभाव्यते; तदा नीलं प्रति नीलेतररूपादेः प्रतिबन्धकत्वं चित्ररूपवादिना न कल्पनीयमित्यतिलाघवम् । एवं च 'सामान्याधिकरण्यसंबन्धावच्छिन्नप्रतियोगिताको नीलेतराभावः समानावच्छेदकत्वप्रत्यासत्या नीलहेतुः' इत्यपि निरस्तम् , सामानाधिकरण्यस्य व्याप्यवृत्तित्वाच' इत्याहुः । केचित्तु- 'विजातीयचित्रं प्रति स्वविजातीयत्व-स्वसंवलितत्वोभयसंवन्धेन रूपविशिष्टरूपत्वेनैव हेतुत्वम् । स्ववैजात्यं च चित्रत्वातिरिक्तं यत्स्ववृत्ति तद्भिन्नधर्मसमवामित्वम् । स्वसंवलितत्वं च स्वसमवायिसमवेनद्रव्यसमवायिवृत्तित्वम् । न च स्वत्वाननुगमः, संबन्धमध्ये तत्प्रवेशात्' इत्याहुः । परे तु- 'नीलपीतोभयाभाव-पीतरक्तोभयाभावादीनां स्वसमवायिसमवेतत्वसंवन्धावच्छिन्नप्रतियोगिकानां, समवायावच्छिन्नातियोगिताकानां च विजातीयविजातीयपाकोभयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताक एकोऽभावचित्रत्वावच्छिन्नं प्रति हेतुः' इत्याहुः । 'रूपत्वेनैव चित्रं प्रति हेतुत्वम् , कार्यसहभावेन चित्रेतराभावस्य हेतुत्वेनानतिप्रसङ्गात्' इत्यन्ये । परे तु- 'चित्रत्वावच्छिन्ने रूपत्वेनैव हेतुत्वम् , नील-पीतोभयारब्धवृत्तिचित्रत्वावान्तरबैलक्षण्यावच्छिन्ने च नीलत्वेन पीतत्वेन च हेतुता, एवं त्रितयारब्धे तत्त्रितयत्वेन, नीलपीतोभयादिमात्रारब्धे च नील-पीतान्यतरादीतररूपत्वेन प्रतिबन्धकत्वाद् न त्रितयारब्धचित्रवति द्वितयारबचित्रप्रसङ्गः, न चैवं गौरवम् , प्रामाणिकत्वात् । वस्तुनः समवायेन द्वितयजचित्रादौ स्वाधिकरणपर्याप्तवृत्तिकत्वसंवन्धेनैव द्वितयादीनां हेतुत्वम् , नातः प्रागुक्तप्रतिवन्धकत्वकल्पनागौरवम्' इत्याहुः । उच्छृङ्खलास्तु र च्छिन्नं नमातियोगिताकानां च विजातयातरक्तोभयाभावादीनां स्व यावच्छिन्नात- 'नीलपीतोष्णवेशात्' इत्याहुः त्वम् । स्वसंवाला Jain Education Inter For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy