________________
ooo
सटीकः । स्तवकः।
शास्त्रवार्ता- वाय्बादौ तदापत्तिः । अस्तु वा तेजःसंयोगमात्रजन्ये विजातीयचित्रे, विजातीयतेजासंयोगस्य पाकरूपोभयजन्ये विजातीय- समुच्चयः चित्रे चोभयोरेव हेतुत्वम् , रूपमात्रजातिरिक्त एव वा विजातीयतेजःसंयोगो हेतुः, फलबलेन वैजात्यकल्पनात्, अग्निसंयो॥२०५||
गमात्रजातिरिक्त रूपहेतुताया वक्तुमशक्यत्वात् , नीलेतरादिसमाजाभावात् , नीलाभावादिहेतुतावादिन एवात्र वैयग्यात् : पाकजचित्रे वा मानाभावः, पाकादवयवे नानारूपोत्पत्त्यनन्तरमेवावयविनि चित्रस्वीकारे लाघवात् । न चावयविनि चित्रजनकत्वाभिमतस्य पाकस्यावयवनील-पीतादिजनकत्वे नील-पीतादिजनकत्वावच्छेदकजातिसांकर्यम् , तत्र पाकनानात्वस्वीकारादिति चेत् । न, चित्रस्थले नीलादिसामग्रीसत्वाद् नीलाद्यापत्तिवारणाय नीलादौ नीलेतररूपादेः प्रतिबन्धकत्वकल्पने गौरवात्' इत्याहुः।
तति संप्रदायानुसारिणः- 'अव्याप्यतिनीलादिकल्पन एव गौरवात; तथाहि- अवच्छेदकतासंबन्धेन नीलादिकं प्रति समवायेन नीलेतररूपादीनां प्रतिबन्धकत्वं वाच्यम् , अन्यथा पीतावयवावच्छेदेन नीलोत्पत्तिप्रसङ्गात् । न च नीलस्य स्वाश्रयावच्छेदेन नीलजनकत्वस्वाभाव्यादेव न तदापत्तिरिति वाच्यम् , विनैतादृशप्रतिवध्यप्रतिवन्धकमावं तथास्वाभाब्यानिर्वाहात् । ननु समवायेन नीलं जायत एव पीतावयवावच्छेदेनेत्यत्र चापादकाभाव इति चेत् । न, समवायस्येवावच्छेदकताया अपि कारणनियम्यत्वात् । एवं च नीलादौ नीलेतररूपादीनां, पीतेतररूपादौ वा नीलादीनां प्रतिबन्धकत्वे विनिगमकाभावः, मम तु नीलेतररूपादौ नीलादीनां न प्रतिबन्धकत्वम्, नील-पीतारब्धे नीलरूपत्वप्रसङ्गस्य बाधकत्वात् । अथ ममापि नीलत्वादिकमेव प्रतिबध्यतावच्छेदकम्, न तु पीतेतररूपत्वादिकम् , गौरवात् । न च नीलत्वेन प्रतिबन्धकत्वम्, न तु
|॥२०५॥
For Private
Personal Use Only