SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ स्वस्मिन्नपि तथाधीव्यपदेशप्रवृत्तेः, तथा चान्तरकत्वात तादात्म्यनियत एव स उचितः । इति सिद्धं क्षणरूपतया जगत: पोयतया क्षणभङ्गुरत्वम् , तदुक्तं ग्रन्थकृतैव धर्मसंग्रहण्याम्- 'जं वत्तणादिरूवो कालो दव्वस्स चेव पज्जाओ" इति । "किमेयं भंते ! कालो त्ति पवुच्चइ ? । गोयमा ! जीवा चेव, अजीवा चेव" इति पारमर्षमप्येतदर्थानुपाति । यस्मिन्नेव क्षणे घटस्तस्मिभेव पट इति तु शब्दमात्रम् , इति न साधारणातिरिक्तक्षणसाधकम् । प्रतियन्ति च लोका अपि नित्यानित्यत्वं वस्तुनः- 'घटरूपेण मृद्रव्यं नष्ट, मृदूपेण न नष्टम्' इति 'घटरूपेण घटो नष्टः, न तु मद्रूपेण' इत्यादिः अत्र च 'दण्डत्वेन दण्डस्य घटहेतुत्वम् , न तु द्रव्यत्वेन' इत्यत्रेवावच्छिन्नत्वं तृतीयार्थः, स्वाश्रयन्यूनवृत्तरेवावच्छेदकत्वमित्यस्य च प्रकृतदृष्टान्त एव भङ्गः । अथाऽन्यथासिद्धिनिरूपकतानवच्छेदकनियतपूर्ववर्तितावच्छेदकरूपवत्वं हेतुत्वं नाव्याप्यवृत्ति, इति दण्ड इति तत्र दण्डवृत्तित्वम् , दण्डत्वेनेति च दण्डत्वाभिन्नत्वम्, न द्रव्यत्वेनेति च द्रव्यत्वाभेदाभावो भासत इति चेत् । न, विशिष्टरूपेऽविशिष्टरूपाभेदान्वयस्य निराकासत्वात् । अन्यथा 'दण्डत्वं घटहेतुत्वम्' इस्यस्यापि प्रसङ्गात् । तथाप्येकविशेष्यकत्वानुरोधाद् 'न द्रव्यत्वेन' इत्यत्र द्रव्यत्वावच्छिन्नत्वाभाव एवार्थः । न हि 'दण्डत्वेन दण्डो घटहेतुर्न द्रव्यत्वेन' इत्यत्र दण्डवृत्तिघटहेतुत्वं दण्डत्वावच्छिन्नं, दण्डवृत्तिस्तदभावश्च द्रव्यत्वावच्छिन्न इति भिन्नाश्रयो बोधोऽनुभूयते; किन्तु दण्डवृत्ति घटहेतुत्वं दण्डत्वावच्छिन्नं द्रव्यत्वानवच्छिन्नं चेत्येकाश्रय एवेति चेत् । सत्यम् , तात्पर्यभेदेनोभयथापि बोधदर्शनात 'मृद्रूपेण घटो (न) नष्टः' इत्यत्रापि कदाचिद् मृद्रूपानवच्छिन्ननष्टत्वबोधात् , नानापर्यायत्वाद् वस्तुनः। यदि । यद् वर्तनादिरूपः कालो द्रव्यस्यैव पर्यायः । २ क एष भगवन् ! काल इति प्रोच्यते ? । गौतम ! जीवश्चैव, अजीवश्चैव । पर.. JanEducationister For Private Personel Use Only 'www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy