SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ T सटीकः। स्तबकः। व तदर्थत्वादिति चेत् । न, आश्रयन्यूनवृत्तरेवावच्छेदकत्वेन घटवन घटेनित्यतायाः, द्रव्यत्वेन च नित्यताया असंभवात् । न समचयहि भवति शाखायां शाखावावच्छेदेन कपिसंयोगाभावः, वृक्षत्वावच्छेदेन च कपिसंयोग इति । किञ्च, एवं नित्यत्वादिज्ञान॥२०॥ स्यानित्यत्वादिधीपतिबन्धकतायामव्याप्यवृत्तित्वज्ञानाद्युत्तेजकत्वं वाच्यमिति गौरवमिति । अत्र ब्रूमः-प्रत्यभित्र वस्तुनो नित्यानित्यत्वे मानम् , पूर्वोत्तरतत्तदंतास्वभावभंदानुविद्धस्यैवोलतासामान्याख्याभेदस्य तया विषयीकरणात । न च तत्तेदंतोभयनिरूपितैकस्वभावमेव तत् , भिन्नकाले तदभावादेव च तदननुभव इति सांप्रतम् , 'इदानीं तत्तास्वभावमिदम्' इति व्यवहारमामाण्यप्रसङ्गात् । किञ्च, विशिष्टात्यन्ताभाववद् विशिष्टध्वंसोऽपि परेणाकामेनापि खीकर्तव्यः, 'शिखी विनष्टः' इति प्रतीतेरन्यथानुपपत्तेः । न च विशेष्य नाशसामग्यभावाद् विशिष्टनाशानुपपत्तिः, विशेषणाद्यत्यन्ताभावकृतविशिष्टात्यन्ताभाववद् विशेषणादिनाशकृतविशिष्टनाशसंभवात् । विशेषणनाशादेव परम्परासंबन्धन तत्पतीत्युपपच्या विशिष्टनाशासिद्धौ च स्वपर्याप्त्यधिकरणसंबन्धन द्वित्वाभावादिनैव द्वौ न स्त:' इत्यादिप्रतीत्युपपत्ती द्वित्वावरिछनाभावादेरप्युच्छेदप्रसङ्गः । एवं च क्षणविशिष्टध्वंसादस्थैर्यसंवलितं स्थैर्य सिद्धम् , विशिष्टातिरिक्तस्ववादिनः सार्वभौमस्य मते च सुतराम् । न च तन्मते विशिष्ट सत्तानिश्चयेऽपि सत्तासंदेहापत्तिः, परस्यापि विशिष्टसत्तानिश्चयस्य सत्ता निश्चयत्वशून्यतया विशिष्टसत्तानिश्चयत्वेन पृथप्रतिबन्धकतावश्यकत्वात् । न चानन्तविशिष्ट पदार्थकल्पनापत्तिः, परस्यापि FO विशिष्टनिरूपिताधिकरणतानन्त्यकल्पनस्यावश्यकत्वात् । विना च विशिष्टातिरेक 'शिखरविशिष्टे पर्वते न वहिधीः' इति धीन सुघटा । वस्तुतः क्षणानामिदानीमिति धीव्यपदेशनियामकः संबन्धविशेषः क्षणेषु क्षणपरिणतेषु च द्वेधा परेण वक्तव्यः, ॥२०॥ tml Jan Education inte For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy