________________
सटीकः । स्तबकः ।
हारनिबन्नायास्तस्या दण्डादौ विश्राव्यतिरिक्ता-ऽव्यतिरिक्तवादति ।
शास्त्रवातो
णपागभावानाधारः कार्यमागभावाधारः क्षण एव सामग्री, नेयं कार्यजनिका, किन्तु तद्याध्या, कार्याधिकरणीभूतस्य क्षणस्य समुच्चयः कार्यप्रागभावानधिकरणत्वात् , तदधिकरणीभूतस्य च कार्यानधिकरणत्वात् , अधिकरणीभूतानापेव च कालोपाधीनां हेतु- ॥२०॥
त्वात्' इत्यपि निरस्तम् , एतस्यास्तत्र तदुत्पत्तिनियामकत्वादिति ।
मैवम् , सामग्याः समग्रव्यतिरिक्ता-ऽव्यतिरिक्तपरिणामविशेषरूपत्वात, घनस्य विविच्यमानस्य भूतादाविव वि. विच्यमानायास्तस्या दण्डादौ विश्रामेऽप्यविविच्यमानायास्तद्वदेकत्वात् । अभिन्नकालकृतार्थान्तरभावेन च सा विभिन्नव्यवहारनिवन्धनम् , भिन्नकालकृतार्थान्तरभावेन च कार्योपधायिकेति तत्त्वम् । नैयायिकादिनापि हि मानसादौ चाक्षुषसामग्यादिप्रतिबन्धकतादिना लाघवादपि तस्या अर्थान्तरभूतायाः कल्पयितुं युक्तत्वात् । इति नैकान्तदोषेऽप्यनेकान्ते किमपि दषणं पश्यामः। तत्र 'तत्कार्योत्पत्ती तदवच्छिन्नयावत्कारणसमवधानरूपायाः सामग्या नियामकत्वम्' इत्यपरेषां शब्दान्त
रम् । अधिकं स्वधियाऽभ्यूह्यम् ।। ३० ।। Ho 'परिणामात्' इति तृतीयहेतुं दूषयितुमाह--
परिणामोऽपि नो हेतुः क्षणिकत्वप्रसाधने। सर्वदैवान्यथात्वेऽपि तथाभावोपलब्धितः॥३१॥
.. परिणामोऽपि- अतादवस्थ्यलक्षणः, नो हेतुः- न समर्थः, क्षणिकत्वप्रसाधने- निरन्वयनाशसाधने । कथम् ? इत्याहसर्वदैव- सर्वकालमेव, अन्यथात्वेऽपि-बाल-कुमारादिभावेन घट-शरावादिभावेन च विभिन्नरूपत्वेऽपि, तथाभावोपलब्धितः-
॥२०॥
Jain Education
na
For Private Personel Use Only
www.jainelibrary.org