________________
शास्त्रवातोंसमुच्चयः । ॥१९६॥
द्यपेक्षेति वाच्यम्; लुब्धक- शिशपामात्रजनकानामेवासंलेशा ऽचल शिंशपाजनकत्वाभावेन तत्रापि सहकार्यन्तरापेक्षावश्यकत्वात्, आर्थिकत्वस्यापि विनिगमात्, सहकारिप्रसूतविशेषस्यापि क्षणपरम्परासंक्रान्तस्यापरित्यागे विशेषान्तरानुपादानप्रसङ्गात्, तत्परित्यागश्चान्यत एव । इति सिद्धं 'नाशहेतुता' इत्याम्रेडिततत्त्वमेतत् ।। १८ ।।
विकल्पमात्रेण नाशकत्वोच्छेदे' जनकत्वस्याप्युच्छेद इति प्रतिवन्द्या केचित् समादधत इत्याहअन्ये तु जन्यमाश्रित्य सत्स्वभावाद्यपेक्षया । एवमाहुरहेतुत्वं जनकस्यापि सर्वथा ॥ १९ ॥ अन्ये त्वाचार्याः, एवं-नाश्यमाश्रित्य नश्वरस्वभावत्वाद्यपेक्षावत् जन्यं कार्यम् आश्रित्य, सत्स्वभावाद्यपेक्षयाहेतुत्वेनाभिमतः किं सत्स्वभावजन्यजनकस्वभावः, उतासत्स्वभावजन्यजनकस्वभावः, आहोस्विदुमय स्वभावजन्यजनकस्वभावः, उताहो अनुभव स्वभावजन्यजनकस्वभावः ? इति विकल्पचतुष्टयरूपया ; जनकस्यापि - उत्पादकस्यापि न केवलं नाशहेतोरेवेत्यर्थः, अहेतुत्वमाहुः- आपादयामासुः ॥ १९ ॥
"
एतदेव स्पष्टयन्नाद्यविकल्पे दोषमाह
न सत्स्वभावजन कस्तद्वैफल्यप्रसङ्गतः । जन्मायोगादिदोषाच्च नेतरस्यापि युज्यते ॥ २० ॥
न सत्स्वभावजनक:- नोत्पादहेतुः सत्स्वभावजन्यजनकस्वभावः । कुतः ? इत्याह- तद्वैफल्यप्रसङ्गतः - सत्स्वभावत्वे
१ ज. ' देन ज ' ।
Jain Education national
For Private & Personal Use Only
सटीकः
स्तवकः ।
॥६॥
॥१९६॥
www.jainelibrary.org