SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातोंसमुच्चयः । ॥१९६॥ द्यपेक्षेति वाच्यम्; लुब्धक- शिशपामात्रजनकानामेवासंलेशा ऽचल शिंशपाजनकत्वाभावेन तत्रापि सहकार्यन्तरापेक्षावश्यकत्वात्, आर्थिकत्वस्यापि विनिगमात्, सहकारिप्रसूतविशेषस्यापि क्षणपरम्परासंक्रान्तस्यापरित्यागे विशेषान्तरानुपादानप्रसङ्गात्, तत्परित्यागश्चान्यत एव । इति सिद्धं 'नाशहेतुता' इत्याम्रेडिततत्त्वमेतत् ।। १८ ।। विकल्पमात्रेण नाशकत्वोच्छेदे' जनकत्वस्याप्युच्छेद इति प्रतिवन्द्या केचित् समादधत इत्याहअन्ये तु जन्यमाश्रित्य सत्स्वभावाद्यपेक्षया । एवमाहुरहेतुत्वं जनकस्यापि सर्वथा ॥ १९ ॥ अन्ये त्वाचार्याः, एवं-नाश्यमाश्रित्य नश्वरस्वभावत्वाद्यपेक्षावत् जन्यं कार्यम् आश्रित्य, सत्स्वभावाद्यपेक्षयाहेतुत्वेनाभिमतः किं सत्स्वभावजन्यजनकस्वभावः, उतासत्स्वभावजन्यजनकस्वभावः, आहोस्विदुमय स्वभावजन्यजनकस्वभावः, उताहो अनुभव स्वभावजन्यजनकस्वभावः ? इति विकल्पचतुष्टयरूपया ; जनकस्यापि - उत्पादकस्यापि न केवलं नाशहेतोरेवेत्यर्थः, अहेतुत्वमाहुः- आपादयामासुः ॥ १९ ॥ " एतदेव स्पष्टयन्नाद्यविकल्पे दोषमाह न सत्स्वभावजन कस्तद्वैफल्यप्रसङ्गतः । जन्मायोगादिदोषाच्च नेतरस्यापि युज्यते ॥ २० ॥ न सत्स्वभावजनक:- नोत्पादहेतुः सत्स्वभावजन्यजनकस्वभावः । कुतः ? इत्याह- तद्वैफल्यप्रसङ्गतः - सत्स्वभावत्वे १ ज. ' देन ज ' । Jain Education national For Private & Personal Use Only सटीकः स्तवकः । ॥६॥ ॥१९६॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy