SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ क्षणोत्पत्तिर्हि उपकारः, स्वविसभागक्षणोत्पत्तिश्च विरोधः, स्वोत्पत्तिरेव च सहकार इति ॥ ६ ॥ तथैव चोक्तमन्यत्सहकारिकृतो हेतोर्विशेषो नास्ति यद्यपि । फलस्य तु विशेषोऽस्ति तत्कृतातिशयाप्तितः सहकारिकृतो हेतोः-घटादेः, विशेषो नास्ति, यद्यपि-समानकालत्वाद् द्वयोः, तथापि फलस्य तु-कलापादेः, तत्कृतातिशयाप्तितः-सहकारिकृतातिशयाप्तेविलक्षणक्षणाभिन्नायाः, विशेषोऽस्ति विद्यत एव, तदपेक्षयैव घटक्षण-मुद्गरक्षणयोः सहकार्यसहकारिभावादिव्यवहारात् ॥७॥ इदं चोक्तं यथोक्तस्वभावाभ्युपगमं विना न निर्वहेदित्याहन चास्यातत्स्वभावत्वे स फलस्यापि युज्यते । सभागक्षणजन्माप्तस्तथाविधतदन्यवत्॥८॥ न चास्य हेतोः- घटादेः, अतत्स्वभावत्वे- मुद्गरादिकमवाप्य कपालादिजननास्वभावत्वे, सः- विशेषो विलक्षणक्षणात्मा, फलस्यापि-कपालादेः, युज्यते । कुतः? इत्याह-सभागक्षणजन्माप्तेः-घटादिक्षणोत्पत्तिप्रसङ्गात् । किंवत् ? इत्याहतथाविधतदन्यवत्- घटादिजननस्वभाववद्धटादिवत् । यद्यप्यत्र 'अन्त्यघटक्षणः कपालादिजननास्वभावः स्याद् घटक्षणजनकः | स्यात्' इति नापादनं संभवति, पटादौ व्यभिचारात् । तथाप्यन्यक्षणजननहेत्वभावादर्थात् तदापत्तिः; असमर्थत्वादन्त्यघटक्षणो नाग्रिमसमानक्षणारम्भक इति मुद्गरायभावे समानक्षणान्तरोत्पादकापरसमर्थजननं, तत्संनिधाने त्वसमर्थक्षणान्तरजननमिति Diesed For Private & Personal Use Only Adiww.jainelibrary.org Jain Education in मा
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy