SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ लादिक्षणोत्पत्तावेव भ्रान्तिकारणविगमेन प्रत्यक्षनिबन्धनतनिश्चयोत्पादा , विषयरूपदर्शनेऽप्यतत्कारिपदार्थसाधर्म्यविप्रलब्धस्य प्राकारणशक्त्यविवेचनेऽपि विकारदर्शनानन्तरं तनिश्चयवदिति । अत्रोत्तरम्- तद् न युक्तिमत्- एतदुक्तं न युक्तम् ।।२।। कुतः ? इत्याहहेतुं प्रतीत्य यदसौ तथानश्वर इष्यते। यथैव भवतो हेतुर्विशिष्टफलसाधकः॥३॥ हेतु- मुद्रादिकम् , प्रात्य, यदसौ- भावः, तथानश्वरः- प्रायोगिकादिनाशापेक्षया नश्वरस्वभावः, इष्यते । निदर्शनमाह- यथैव भवतः- सुगतसुतस्य, हेतुः- घटादिः, विशिष्टफलसाधका- मुद्रादिकं प्रतीत्य विजातीयकपालादिक्षणजननस्वभाव इष्टः । एतेन "स्वभावोऽपि स तस्येत्यं येनापेक्ष्य निवर्त्यते । विरोधिनं यथान्येषां प्रवाहो मुद्रादिकम् ॥१॥" इति समाधान न युक्तम् , यतो नास्माभिर्विशरारुक्षणव्यतिरिक्तोऽपरः प्रवाहोऽभ्युपगम्यते, यः स्वनिवृत्तावकिश्चित्करं मुद्गरादिकमपेक्षते, किन्तु परस्परव्यतिरिक्ताः पूर्वापरक्षणा एव, ते च स्वरसत एव विरुध्यन्त इति न कचिदकिश्चित्करापेक्षा निवृत्तिः' इत्युक्तावपि न क्षतिः, विलक्षणहेतुं प्रतीत्य नश्वरखभावस्य तस्य तं प्रतीत्य विलक्षणजननस्वभावत्वाभ्युपगमसमसमाधानत्वात् ॥ ३॥ एतदेव भावयन्नाह Jain Education Internet For Private & Personel Use Only Kajainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy