SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातासमुच्चयः। ॥१८५॥ दृष्टान्तमात्रतः सिद्धिस्तदत्यन्तविधर्मिणः। न च साध्यस्य यत्तेन शब्दमात्रमसावपि॥२८॥ सटीकः । दृष्टान्तमात्रा- परपरिभाषितात् 'आस्ते' 'शेते' इत्यादेस्तत्र तक्रियाकर्तुः, अत्यन्तविधर्मिणः- नानाधर्मानुविद्धात्, स्तबकः। न च साध्यस्य- बोधमात्रस्य, सिद्धिः, यत् तेनासावपि- उक्तदृष्टान्तोऽपि, शब्दमात्रं- न तु लक्षणयुक्त इति यत् किश्चिदेतत ॥२८॥ - अत्रैव प्रधानदोषपाहकिञ्च विज्ञानमात्रत्वे न संसारा-पवर्गयोः। विशेषो विद्यते कश्चित्तथाचैतद् वृथोदितम् ॥२९॥ किञ्च, विज्ञानमात्रत्वे- ज्ञानाद्वयत्वे जगतोऽभ्युपगम्यमाने, संसारा-उपवर्गयोर्विशेषः कश्चिद् न विद्यते, ज्ञानमात्रस्योभयदशयोरविशेषात् , अधिकस्यापर्वर्ग प्राप्यस्याभावात् , भावे वाऽद्वैतव्याघातात् । तथा चैतद् वृथोदितं भवतामागमे ॥२९॥ किम् ? इत्याहचित्तमेव हि संसारो रागादिक्लेशवासितम्।तदेवतैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥३०॥ रागादिक्लेशवासितं चित्तमेव हि संसारः, तैर्विनिर्मुक्तं च तदेव- चित्तमेव, ‘भवान्तः' इति कथ्यते- 'मोक्ष' इत्युपदिश्यत इति ॥ ३०॥ 1 मात्रतः' इति पाठो यदि स्यात्, युक्ततरः स्यात्, मूलपाठानुरोधात् ।। ॥१८५|| Jain Educat an interne For Private Personal Use Only jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy