SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ नायं नियमो यत्- 'भ्रान्तादभ्रान्तव्यवस्थितिन' इति, यतस्तैमिरिकादीनां-तिमिरादिदोषवताम् , तज्जनितद्विचन्द्रादिज्ञानाद् भ्रान्तादपि, अक्षादौ-तिमिराद्यक्षदोषादौ, अभ्रान्तव्यवस्थितिदृष्टेति चेत् । अत्रोत्तरम्-न तत्- नैतदेवम् ।। २५ ।। कथम् ? इत्याहनाक्षादिदोषविज्ञानं तदन्यभ्रान्तिवद्यतः।भ्रान्तं तस्य तथाभावे भ्रान्तस्याभ्रान्तता भवेत् ॥ यतः- यस्मात् , तदन्यभ्रान्तिवत्- द्विचन्द्रादिभ्रमवत् , अक्षादिदोषविज्ञानं- तिमिरादिदोषविज्ञानम् , न भ्रान्तंकिन्त्वभ्रान्तमेव, कार्यलिङ्गकानुमानादिप्रभवत्वात् । विपक्षे बाधकमाह- तस्य- अक्षादिदोषविज्ञानस्य, तथाभावे- भ्रान्तत्वे, भावतोऽक्षादीनां दोषानुपप्लुतत्वात् , भ्रान्तस्य-द्विचन्द्रादिज्ञानस्य, अभ्रान्तता भवेत्-निर्दोषहेतुजत्वादिति भावः ॥२६॥ दोषान्तरमाहन च प्रकाशमानं तुलोके क्वचिदकर्मकम्। दीपादौ युज्यते न्यायादतश्चैतदपार्थकम् ॥२७॥ न च प्रकाशमात्रं तु- सर्वथैकस्वभावमेव, लोके, कचित- अनवलम्बनदीपादौ, न्यायाद् रूपं युज्यते, प्रकाशकत्वेनोपलब्धेः । अतश्चैतत्- विज्ञानाकर्मकत्वकल्पनम् , अपार्थकम् - निष्षयोजनम् ॥ २७ ॥ 'यथास्ते' इत्यादावाह. अत्रैव स्तबके कारिका २० । । DEARJIGHeise Jain Education in For Private Personal Use Only ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy