________________
T
उच्यते सांप्रतमदः स्वयमेव विचिन्त्यताम्।प्रमाणाभावतस्तत्र यद्येतदुपपद्यते ॥२१॥
___ उच्यते सामतम्- अदः- एतत् , अभिनिवेशत्यागेन वयमेव विचिन्त्यताम्- आलोच्यताम् , प्रमाणाभावतः, तत्रKed अविशिष्टप्रकाशमात्रे विज्ञाने, यद्येतत्- एवं तत्त्वव्यवस्थापनम् , उपपद्यते ॥ २१ ॥
कथं नोपपद्यते ? इत्याहएवं न यत्तदात्मानमपि हन्त!प्रकाशयेत्। अतस्तदित्यं नो युक्तमन्यथा न व्यवस्थितिः।२२।।
एवं- गगनतलवालोककल्पतायां, प्रकाशैकमात्रस्वभावत्वाद् निर्विषयं, तदात्मानमपि- तत्स्वरूपमपि, न प्रकाशयेत् । - अत इत्थं तत्- प्रकाशमात्रं, न युक्तम् , अबुध्यमानस्य बोधरूपत्वायोगात् ; अन्यथा-प्रकाशैकमात्रत्वे तस्य, न व्यवस्थितिरकर्मकस्वरूपस्य ॥ २२॥
एतदेव समर्थयतिव्यवस्थितौ च तत्त्वस्य तथाभावप्रकाशकम्।ध्रुवं यतस्ततोऽकर्मकत्वमस्य कथं भवेत् ॥
. सर्वत्र मूलादर्श 'तौ च त' इति पाठेऽपि, टीकाकाराभिप्रायेण 'तौ तत् त' इति युज्यते, 'तद्-विज्ञानम्' इत्यस्य टीकापाठस्यान्यथानु
EASRASAGAR-SATTA
पपद्यमानत्वात।
Jain Education
nationa
For Private & Personel Use Only
www.jainelibrary.org