SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ T उच्यते सांप्रतमदः स्वयमेव विचिन्त्यताम्।प्रमाणाभावतस्तत्र यद्येतदुपपद्यते ॥२१॥ ___ उच्यते सामतम्- अदः- एतत् , अभिनिवेशत्यागेन वयमेव विचिन्त्यताम्- आलोच्यताम् , प्रमाणाभावतः, तत्रKed अविशिष्टप्रकाशमात्रे विज्ञाने, यद्येतत्- एवं तत्त्वव्यवस्थापनम् , उपपद्यते ॥ २१ ॥ कथं नोपपद्यते ? इत्याहएवं न यत्तदात्मानमपि हन्त!प्रकाशयेत्। अतस्तदित्यं नो युक्तमन्यथा न व्यवस्थितिः।२२।। एवं- गगनतलवालोककल्पतायां, प्रकाशैकमात्रस्वभावत्वाद् निर्विषयं, तदात्मानमपि- तत्स्वरूपमपि, न प्रकाशयेत् । - अत इत्थं तत्- प्रकाशमात्रं, न युक्तम् , अबुध्यमानस्य बोधरूपत्वायोगात् ; अन्यथा-प्रकाशैकमात्रत्वे तस्य, न व्यवस्थितिरकर्मकस्वरूपस्य ॥ २२॥ एतदेव समर्थयतिव्यवस्थितौ च तत्त्वस्य तथाभावप्रकाशकम्।ध्रुवं यतस्ततोऽकर्मकत्वमस्य कथं भवेत् ॥ . सर्वत्र मूलादर्श 'तौ च त' इति पाठेऽपि, टीकाकाराभिप्रायेण 'तौ तत् त' इति युज्यते, 'तद्-विज्ञानम्' इत्यस्य टीकापाठस्यान्यथानु EASRASAGAR-SATTA पपद्यमानत्वात। Jain Education nationa For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy