SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ शाखवातासमुच्चयः। ॥१८३॥ समुच्चय ग्राख तथा च- ग्राह्य ग्राहक यज्ञानाद् बहि सटीकः । स्तबकः। ॥५ ॥ SE प्रकाशकस्वभावं हि- गगनतलवृत्त्यालोककल्पम् , मतम् - इष्टम् , तत्त्वतः-परमार्थतः, अकर्मकम्-विचाराक्षमत्वेन ग्राह्यस्याभावात् तदपेक्षाप्रकल्पितग्राहकत्वाभावात् कर्तृ-कर्म-भावोपरागरहितम् , तदुक्तम् - "परस्परापेक्षया तयोर्व्यवस्थानात" इति । तथा च-- ग्राह्य-ग्राहकाकारासंस्पर्श च, एतत्- विज्ञानम् , स्वयमेव- स्वसंविदितमेव, प्रकाशते, तदुक्तम् "नील-पीतादि यज्ज्ञानाद् बहिर्वदवभासते । तद् न सत्यमतो नास्ति विज्ञानं तवतो बहिः॥१॥ तदपेक्षा च संवित्तेर्मता या कर्तृरूपता । साप्यतत्त्वमतः संविदद्वयेति विभाव्यते ॥ २ ॥” इति ॥ १९ ॥ नन्वकर्मको न कश्चित् प्रयोगो दृष्ट इत्यत आहयथास्ते शेत इत्यादौ विना कर्म स एव हि।तथोच्यते जगत्यस्मिंस्तथा ज्ञानमपीष्यताम् ॥ यथा 'आस्ते' 'शेते' इत्यादौ प्रयोगे, विना कर्म, स एव- आसनादिक्रियोपरक्तो देवदत्तः, तथा- कर्मानुपरागेण, उच्यते, न तु 'कटं करोति' इत्यादाविव कर्मोपरागेण, उपवेशनादिक्रियाणामकर्मकत्वात् , तथा अस्मिन्- जगति, ज्ञानमप्यकर्मकमिष्यताम् , क्रियात्वात् । न चैवं तद्वदेवाकर्मकप्रयोगप्रसङ्गः, अप्रयोगादेवाप्रयोगात् , शब्दानां विकल्पयोनित्वेन वासनासामर्थ्यात् कर्मोपसंदानेनैव 'जानाति' इत्यादिप्रयोगात् ॥२०॥ ___ अत्रोत्तरम् लोके तस्याकर्मकत्वेन प्रयोगाभावादेवाकर्मकत्वेनाप्रयुज्यमानत्वादिति हृदयम् । ॥१८३।। Jain Education in For Private Personel Use Only Asalww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy