SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ वस्य तथात्वासंभवात् , ज्ञानस्यैवोपलम्भयोग्यस्य तथात्वसंभवात् । ज्ञानाकारस्य बाह्यत्वेनाभिमतस्य दृश्यत्वाद् विवेचनोपपतिरिति चेत् । तद्विवेचनात् तस्यैवानुपपत्तिः, अन्यस्य वा। आये, ज्ञानस्य नीलाद्याकारत्वायोगाचित्रैकरूपताव्याघातः । द्वितीये, अतिप्रसङ्गः, अन्यविवेचनादन्यानुपपत्तौ त्रैलोक्यस्याप्यभावप्रसङ्गात् ।। किच, बाह्यस्य विवेचनं ज्ञानम्, इति कथं तेन तदसत्त्वव्यवस्था, अतिप्रसङ्गात । भ्रान्तं तदिति चेत् । न, तस्याप्रमाणत्वात् । भ्रान्तिरप्यर्थसंबन्धतः प्रमेति चेत् । न, असता सह संबन्धाभावात् । असंवन्धेऽपि दोषमहिना तज्ज्ञानसंभवाद् न दोष इति चेत् । तथापि भ्रान्तं ज्ञानं भ्रान्तत्वेन प्रतिसंधीयमानमर्थासत्त्वव्यवस्थापकम् , अन्यथा शुक्तौ रजतज्ञानं प्रागेव रजतासत्त्वं व्यवस्थापयेत् । तत्त्वप्रतिसंधानं चाऽसदाकारत्वप्रतिसंधानेन, ततश्च तदसत्त्वव्यवस्थेत्यन्योन्याश्रयः । किञ्च, नीलादेरवयविनोऽवयविबुद्धचा विवेच्यमानस्यासत्त्वम् , अवयवबुद्धया वा?। नाद्यः, तबुद्धथा तत्सत्त्वस्यैव ग्रहात् । न द्वितीयः, अवयवबुद्धेरवयविनः सत्त्वं विधातुं निषेधुं वाऽसमर्थत्वात् । यापि नीलादेरवयविभेदा-ऽभेदाभ्यामनुपपत्तिरुक्ता; साप्ययुक्ता, कथञ्चिद्वैरूप्यस्वीकारे दोषाभावात् ; अन्यथा तवाप्येतद्दोपानतिवृत्तेः, एकज्ञानस्य नानाकारतादाम्ये प्रत्याकारं भेदप्रसङ्गात् , नानाकाराणां चैकज्ञानतादाम्ये नानात्वव्याहतेः । सुखादीनां ज्ञानात्मकत्वं तु प्रागेव पराहतमिति नेदानी प्रयास इति ॥१८॥ परः स्वाभिप्रायमाहप्रकाशैकस्वभावं हि विज्ञानं तत्त्वतो मतम् । अकर्मकं तथा चैतत्स्वयमेव प्रकाशते॥१९॥ For Private Personal Use Only MEwww.jainelibrary.org Jain Education Interational
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy