SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ज्ञानमात्रे तु विज्ञानं ज्ञानमेवेत्यदो भवेत्। प्रवृत्त्यादि ततो न स्यात्प्रसिद्ध लोक-शास्त्रयोः १४ ज्ञानमात्रे तु जगत्यभ्युपगम्यमाने, 'विज्ञानं ज्ञानमेव घटादि' इत्यदो भवेत्- इत्येतत् स्यात् , परिच्छेद्यान्तराभावात् ।। ततो लोक-शास्त्रयोः प्रसिद्धं प्रवृत्त्यादि-घटार्थि-स्वर्गार्थियत्नादि, न स्यात्- उक्तरीत्या नोपपद्यत ॥ १४ ॥ अस्तु तर्हि घटादिग्रहणमित्यत आहतदन्यग्रहणे चास्य प्रद्वेषोऽर्थेऽनिबन्धनः। ज्ञानान्तरेऽपि सदृशं तदसंवेदनादि यत् ॥१५॥ __ तदन्यग्रहणे च- ज्ञानान्यघटादिग्रहणे चाभ्युपगम्यमाने, अस्य- ज्ञानस्य, अर्थे प्रद्वेषः- अनभ्युपगमलक्षणः, अनि| बन्धनः- निनिमित्तः, यद्- यस्मात् , ज्ञानान्तरेऽपि- सन्तानान्तरवृत्तिज्ञानेऽपि, तदसंवेदनादि- विज्ञानान्तरासंवेदनादपि तत्सत्तादि, तुल्यम्- अर्थेऽपि तुल्यसमर्थनम् , अनुपलभ्यमानस्यासत्त्वे संतानान्तरचित्तस्यापि तथात्वप्रसङ्गात् । यदुपलभ्यमानं यथा नोपलभ्यते तत् तथा नास्ति, उपलभ्यमानं च नीलादि बाह्यत्वेन नोपलभ्यत इति तथा नास्तीति चेत् । न, एवं हि नीलाद्याकाराणामयत्वेनाननुभूयमानानां तथात्वेनाभावप्रसङ्गात । गृहीतेऽपि तस्मिन् निरंशत्वाद्वयबोधरूपे भ्रान्तिबीजानुगमनाद् न यथाबोधमध्यवसायो जायत इति गृहीतमपि तदगृहीतकल्पम् , इत्यननुभूतिरद्वयस्य तत्त्वत इति चेत् । न, एवं द्वयानुभवमनुभूयमानमपलप्याननुभूयमानाद्वयानुभवसमर्थनेऽतिप्रसङ्गात् ; नीलाद्याकारबोधादप्यन्यरूप एव बोधोऽनुभूयते, . . १ ज, 'लभमा'। २ ज. 'यायानु'। Tee हारपबहन Jain Educatan Inter For Private Personal Use Only SEAjainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy