SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ यदपि घटादेनाकारत्वेऽपि 'भूतले न घटः' इत्यादेनियताधाराधेयभावकल्पनाबीजसाम्राज्याद् वारणमकारि । तदप्यसत , आधारा-5ऽधेयाभ्यां कथंचिदपृथग्भूतस्याधाराधेयभावस्याबाधितानुभवसिद्धत्वेनाकाल्पनिकत्वात् । अन्यथा नीलादावप्यनाश्वासात् । यदपि 'अर्थाभावेऽपि धियामन्तर्वहिर्विभागः स्वरूपभेदादेव' इति भणितम् , तदपि न तथ्यम् , व्यक्तिभेदस्यातिप्रसङ्गित्वात् , जातिभेदस्य चानभ्युपगमात् । न चान्तर्बहिर्विभागो मिथ्या, सुख-नीलाद्यनुभवानामन्तर्बहिर्भावस्यागोपाला जनं प्रसिद्धत्वात् । एतेनाहमिदमाकारभेदव्याख्यानमपि सुप्रत्याख्यातम् , अहमाकारस्य शरीरालम्बनत्वे 'इदं गौरम्' इत्यOनुपपत्तेः, निरालम्बनत्वे च भ्रान्तत्वापत्तेः, दानाद्याकारकालेऽहमाकारानुपपत्तेश्च । न चेदंताया अन्यस्या अनुपपत्ते नाकार मात्रत्वं युक्तम् , प्रत्यक्षसमानकालीनार्थपर्यायविशेषरूपत्वात् तस्याः, अनन्तधर्मात्मकवस्त्वभ्युपगमे दोपलेशस्याप्यभावादिति न किश्चिदेतत् । _ इत्थं विलक्षीभूतस्य तूष्णींभावमुपेयुषः । योगाचारस्य योगाय च्छलमद्य विजृम्भते ॥१॥१२॥ प्रकृतमेव भावयन्नाहघटादिज्ञानमित्यादिसंवित्तेस्तत्प्रवृत्तितः। प्राप्तरर्थक्रियायोगात्स्मृतेः कौतुकभावतः॥१३॥ घटादिज्ञानमित्यादिसंवित्तेः- 'घटमहं जानामि' इत्यायन्तर्बहिर्मुखसांशानुभवात् , विमुखज्ञानमात्रस्यावेदनात् , अनुभवापलापे निराकारस्यैव दर्शनस्य सिद्धः, आकारव्यवस्थायाः कल्पनयोपपत्तेरतिप्रसङ्गाद् न ज्ञानमा जगत् । तथा, तत्म Jain Education nationa For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy