SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ शास्त्रवा- समुच्चयः। ॥१७२।। त्यन्ताभावे तु पूर्वैव योग्यता। अत एव न जलपरमाणों पृथिवीत्वाभावप्रत्यक्षम् , तत्र तदनुपलम्भस्य तन्मात्रप्रयुक्तत्वा सटीकः। भावात् , अधिकरणे महत्त्वाभावस्यापि प्रयोजकत्वात् । ब्राह्मण्याभावस्तु शूद्रादौ न प्रत्यक्षः, विशुद्धिज्ञानस्य तव्यञ्जक- स्तबकः। स्याभावात् । न च य एव गगनादौ भूतलविशेष्यकोपलम्भविषयत्वाभावः, स एव घटादौ, आश्रयभेदेनाभावाभेदादित्यनुपपत्तिः, व्याप्यवृत्तित्वा-व्याप्यवृत्तित्वाभ्यां तद्देदात , यद्धर्मावच्छिन्नप्रतियोगिकत्वावच्छेदेनोक्तमयुक्तत्वविवक्षणाद्वा । संयोगप्रत्यक्षे च न संयोगिद्वयमत्यक्षमपि हेतुः, मिथःसंयुक्तयोरन्यावच्छेदेनोपलम्भेऽपि संयोगापत्ययात् , संयोगिनः संनिकर्षघटकतयैवोपयोगित्वात् , इति न तदभावप्रत्यक्षानुपपत्तिः' इत्याहुः। तदपि न, धारावाहिकाभावप्रत्यक्षानुपपत्तेः, तत्र बाधस्याऽप्यनुपलम्भप्रयोजकत्वात् । न च धर्मितावच्छेदकामिश्रितोपलम्भस्याभावस्तन्मात्रप्रयुक्त इति स एव वाच्यः, बाधाभावोऽपि वा विरहप्रतियोगिकोटौ निवेश्य इति वाच्यम् , तथापि भूतले घटानुपलम्भस्य घटालोकसंयोगाभावप्रयुक्तत्वेन तन्मात्रप्रयुक्तत्वाभावात् । न च तत्संनिकर्षातिरिक्तप्रतियोग्युपलम्भकतावच्छेदकावच्छिन्नविरहापयुक्त इति मात्रान्तार्थः, भूतले आलोकसंयोगसत्वाद् न तद्विरहः, द्रव्यचाक्षुषे आलोकसंयोगत्वेनैव हेतुत्वात् , अतिप्रसङ्गस्य विषयनिष्ठसामानाधिकरण्येनैव वारितत्वात् , अत एव घटाकाशसंयोगाद्यध्यक्षत्वस्य घटाकाशसंयोगादीनां गुरुत्वादिवदयोग्यत्वेन प्रयुक्तत्वेऽपि न क्षतिः, गुरुत्वादिभेदस्य सामान्यत एव प्रत्यक्षहेतुत्वादिति वाच्यम् । संनिकर्षस्यापि त्यागापत्तेः; यद्विरहमात्रप्रयुक्तत्वोपादानेऽपि दोषाभावाच्चक्षुःसंयोगत्वेनैव चाक्षुषहेतुत्वात् , घटाभावभ्रमानुपपत्तेश्च, तत्र घटानुपलम्भस्य दोषप्रयुक्तत्वात् । न च तत्तद्दोपाभावोऽपि तत्तुल्यतया निवेश्यः, इदादी वयादिभ्रमाभावरूपवढ्याउनुप R ॥१७२॥ Jan Education For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy