________________
अत्रोत्तरमधिकृत्याह-- उपलब्धिलक्षणप्राप्तिस्तद्धत्वन्तरसंहतिः। तेषांच तत्स्वभावत्वेतस्यासिद्धिः कथं भवेत् ॥४॥
_उपलब्धिलक्षणप्राप्तिरिह परेषां तद्धत्वन्तरसंहतिः- प्रतियोगि-प्रतियोगिव्याप्येतरयावत्पतियोग्युपलम्भकसमवधानम् । तेषां च- तदपराभिमतघटायुपलम्भकानां तत्स्थानाभिषिक्तप्रत्ययान्तराणां वा, तत्स्वभावत्वे- बाह्यार्थोपलम्भजननस्वभावत्वे त्वयाभ्युपगम्यमाने, तदसिद्धिः- बाह्यासिद्धिः, कथं भवेत् , तदुपलम्भजननस्वभावहेतुसाकल्यविरोधात् , बाह्यायस्य ज्ञानजनकत्वापचया त्वया प्रतियोगि-प्रतियोगिव्याप्येतरत्वस्य निवेशयितुमशक्यत्वात् , तत्स्थाने तदुपलम्भजनकसमनन्तरान्यत्वनिवेशेऽपि सामग्यननुप्रविष्टानां हेतुत्वोपगमेऽपसिद्धान्तात् ॥ ४॥
कल्पितं तत्र तज्जननस्वभावत्वं न तु वास्तवमिति नापसिद्धान्तः, इत्यभिप्रेत्य शङ्का-परिहारावाह-- सहार्थेन तज्जननस्वभावानीति चेन्ननु । जनयन्त्येव सत्येवमन्यथाऽतत्स्वभावता ॥५॥
सहार्थेन परपरिकल्पितेन, तज्जननस्वभावानि- अर्थोपलम्भजननस्वभावानि प्रत्ययान्तराणि, यदाह न्यायवादी"स्वभावविशेषश्च यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति" इति; तथाचार्थस्य क्लुप्तत्वात् तत्साहित्ये
१ ख. ग. घ. च, 'गिव्या' ।
in Educatan 10
For Private Personal Use Only
www.jainelibrary.org