________________
शास्त्रवार्ता
सटीकः । स्तबकः। । ॥४॥
अप्रसिद्धत्वेनानिषेध्यत्वेऽपि 'जाति-घटयोर्न सत्ता' इत्यादाविव 'घट-पटोभयनिरूपितत्वाभाववदाधेयतावद्धटरूपम्' इत्यन्व- समुच्चयः योपपादनेऽपि 'घट-पटयोर्घटरूप-पटरूपे' इत्यस्यानुपपादनात् , घटरूपत्वादिस्वरूपाया आधेयताया उभयानिरूपितत्वात् । तत्र ॥१६७| तद्वित्वादिस्वरूपैवाधेयतेति चेत् । द्वयोः प्रत्येकरूपावच्छेदेन द्वित्वाभावाद् निषेधस्यापि प्रवृत्तिः स्यात् । अनुयोगितावच्छे
दकावच्छेदेनैव सप्तम्यांधेयत्वान्वयव्युत्पत्ते यं दोष इति चेत् । तथापि 'घट-पटयोन घटरूपा-ऽऽकाशे' इत्यादिकं कथम् ,
एतद्वित्वादिस्वरूपाया आधेयताया उभयानिरूपितत्वात् , नत्रस्तात्पर्यवशाद् द्वेधान्वयेऽप्युभयस्यानाधेयत्वाभावात्। अनुभवFoविरुद्धं च सर्वमेतत् कल्पनमिति न किश्चिदेतत् । शबलात्मकमेव हि वस्तु कदाचिदनुगतम् , कदाचिच्च व्यावृत्तमनुभूयमानं HD शोभते, भेदाभेदशक्तिवैचित्र्यात् , आर्थन्यायेन यथाक्षयोपशमं ग्रहणादिति परिभावनीयम् ।
संरम्भमस्मासु वितत्य सत्यमतो बतोच्चैर्निपपात बौद्धः।
अनेन शोच्यां तु देशां सहायीकृतोऽपि यौगो यदसौ जगाम ॥१॥ १३६ ॥ __ सौत्रान्तिकनिराकरणवार्ता उपसंहरतिसर्वमेतेन विक्षिप्तं क्षणिकत्वप्रसाधनम् । तथाप्यूर्ध्व विशेषेण किञ्चित्तत्रापि वक्ष्यते॥
एतेन- उक्तदोषजालेन, सर्वं क्षणिकत्वमसाधनं- नाशहेत्वयोगादि पूर्व नाममात्रेणोक्तम् , विक्षिप्तं-निराकृतम् , वाध| कतर्कप्राबल्यात् । तथाप्यूर्व योगांचारमतनिराकरणानन्तरं, तत्रापि- नाशहेत्वयोगादीनासुभयसाधारणत्वेनोभयनिराकरणा
||१६७॥
Jain Education
For Private & Personel Use Only
Felwww.jainelibrary.org