SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता 'पश्च बाह्याः- रूपादयः, द्विविलेयाः- इन्द्रिय-मनोविज्ञानग्रायाः, इत्यन्यदपि चा प्रक्रान्तार्थप्रसाधकम् - अक्षणिक स्तबका। समुच्चयः। वप्रसाधकं परापेक्षया, प्रमाणमवगन्तव्यम् ॥ १३०॥ ॥१६५॥ ॥४॥ कथमेतदेवम् ? इत्याहक्षणिकत्वे यतोऽमीषां न द्विविज्ञेयता भवेत् । भिन्नकालग्रहे ह्याभ्यां तच्छब्दार्थोपपत्तितः १३१० यतोऽमीषा रूपादीनाम्, क्षणिकत्वे- क्षणानन्तरं नाशशीलत्वे, द्विविज्ञेयता न भवेत् , हि- यतः, आभ्यां- इन्द्रियTo मनोभ्या, भिन्नकालाहे कालभेदेन ज्ञानद्वयजनने, तच्छब्दार्थोपपत्तितः, द्विविज्ञेयत्वशब्दार्थस्य घटमानत्वात् ॥ १३१ ॥ एकदापि ताभ्यां ज्ञानयजननाद् द्विविज्ञेयत्वमुपपत्स्यत इत्यत्राहएककालग्रहे तु स्यात्तत्रैकस्याप्रमाणता । गृहीतग्रहणादेवं मिथ्या ताथागतं वचः॥१३२॥ एककालग्रहे तु- एकदेन्द्रिय-मनोभ्यां ज्ञानद्वयजनने तु, तत्र- तयोर्मध्ये, एकस्य- अभिमतैकस्प, गृहीतग्रहणादप्रमाणता स्यात् । एवं सति ताथागतं- बौद्धं, वच:- 'पश्च बाह्या द्विविज्ञेयाः' इति, मिथ्या- अप्रमाणं स्यात् ॥ १३२ ॥ पराभिप्रायमाह-- इन्द्रियेण परिच्छिन्ने रूपादौ तदनन्तरम्। यद् रूपादि ततस्तत्र मनोज्ञानं प्रवर्तते॥१३३॥ ॥१६५।। Jain Education For Private Personel Use Only swww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy