SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ VISHALA तद्देशना- 'क्षणिकाः सर्वसंस्काराः' इत्याद्या बुद्धदेशना, प्रमाणं चेत् तादृशबुद्धविवक्षायाम् । न- नैवम् , यतः सा-उक्तदेशना, अन्यार्था- संसाराऽऽस्थानिवृत्त्यर्था, भविष्यति । तथाच तस्यास्तात्पर्ये प्रामाण्यम् , न तु यथाश्रुतार्थ इति भावः । तत्रापि- तद्देशनाया अन्यार्थतायामपि, किं प्रमाणम् ? इति चेत् । इदं पूर्वोक्तम् , 'ईत एकनवते' इत्यादिकम् , आर्षम् । न च क्षणिकत्वदेशनान्यथानुपपत्त्या उक्तदेशनाया अन्यार्थत्वम् , एतदन्यथानुपपत्त्या वा क्षणिकत्वदेशनाया इत्यत्र विनिगमकाभावः, क्षणिकत्वपक्ष उक्तदोषोपनिपातस्य तद्देशनाया अन्यार्थत्वे विनिगमकत्वादिति भावः ॥ १२८ ॥ आन्तिरविरोधमाहतथान्यदपि यत्कल्पस्थायिनी पृथिवी क्वचित् । उक्ता भगवता भिक्षूनामन्त्र्य स्वयमेव तु१२९ तथा, अन्यदपि विरुद्धम् , यत् कचित्-मूत्रान्तरे, भगवता-बुद्धन, भिक्षुनामन्त्र्य खयमेव कल्पस्थायिनी पृथिव्युक्ता, कि कैप्पहाई पुहई भिक्खवो !' इति वचनात् । पृथिवीसंततेः कल्पस्थायित्वोक्तेने दोष इति चेत् । न, एकवचनतानुपपत्तेः। सांवृतमेकत्वमिति चेत् । कल्पस्थायित्वाद्यपि तथास्तु, इति सर्व विलुप्येत । तस्माद् यथाश्रुतार्थ एव ज्यायान् ॥ १२९ ।। तथा, पञ्च बाह्या द्विविज्ञेया इत्यन्यदपिचार्षकम्।प्रमाणमवगन्तव्यं प्रक्रान्तार्थप्रसाधकम्॥१३०॥ १ कारिका १२४ । २ कल्पस्थायिनी पृथिवी भिक्षवः!। काल्पनिकं भवत्वित्यर्थः । Jan Education Intema For Private Personel Use Only How.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy