SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- संतानापेक्षयैतच्चेदुक्तं भगवता ननु । स हेतुफलभावो यत्तद् 'मे' इति न संगतम् ॥ १२६ ॥ एतत्- 'ईत एकनवते' इत्यादि, चेद् भगवता संतानापेक्षयोक्तम्, 'ननु' इत्याक्षेपे, सः- संतानः, यद् - यस्मात् हेतु- फलभावः, तत् तस्मात् 'मे' इति न संगतम् हन्तृक्षणनिष्ठाया वधक्रियाया उच्चारयितृक्षणवृत्तित्वाभावादिति भावः ।। १२६ ।। समुच्चयः। ॥१६४॥ * अभिप्रायान्तरं निराकुरुते - ममैव हेतुशक्त्या चेत्तस्यार्थोऽयं विवक्षितः । नात्र प्रमाणमत्यक्षा तद्विवक्षा यतो मता ॥१२७॥ तस्य- 'शक्त्या मे' इत्यस्य, 'ममैव हेतुशक्त्या' इत्ययमर्थो विवक्षितः, शक्तिपदस्य हेतुशक्त्यर्थत्वात् 'मे' इत्यस्य च 'मम' इत्यर्थात् 'मे' इत्यस्यैव लक्षणया 'मदीयहन्तृक्षणेन' इत्यर्थाद् वेति चेत् । नात्र- ईदृशेऽर्थे, प्रमाणं किञ्चित्, यतस्तद्विवक्षा- बुद्धविवक्षा, अत्यक्षा- अतीन्द्रिया, मता; अतस्तादृशबुद्धविवक्षायां नाध्यक्ष, न वा तन्मूलमनुमानमिति भावः ॥ १२७|| Jain Education Int तदीयक्षणिकत्व देशनान्यथानुपपच्या तादृशी बुद्धविवक्षाऽनुमास्यत इत्याह तद्देशना प्रमाणं चेन्न सान्यर्था भविष्यति । तत्रापि किं प्रमाणं चेदिदं पूर्वोक्तमार्षकम् ॥ १२८॥ 3. कारिका १२४ ॥ For Private & Personal Use Only सटीकः । स्तबकः । ॥ ४ ॥ ॥१६४॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy