SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। ॥१६३॥ RPIRATEGIONEEsclaiGEST एवमप्यनन्वयाभ्युपगमो न युक्त इत्याह सटीकः। तथापि तु तयोरेव तत्स्वभावत्वकल्पनम् । अन्यत्रापि समानत्वात्केवलं स्वान्ध्यसूचकम् ॥ तथापि तु- कार्यस्य तद्रूपशक्त्यादिवैकल्येनातिप्रसङ्गेऽपि स्वदर्शनानुरागेण, तयोरेव- अधिकृतहेतु-फलयोः, तत्वभावत्वकल्पनं- तत्तजननस्वभावत्वसमर्थनम् , अन्यत्रापि- अनभिपतहेतुफलभावेऽपि, समानत्वात्- वाङ्मात्रेण सुवचत्वात् , केवलं स्वान्ध्यसूचकं- वक्तुरज्ञानव्यञ्जकम् ।। १२२ ॥ क्षणिकत्वे परेषामागमविरोधमप्याहकिंचान्यत्क्षणिकत्वेव आर्थोऽपि विरुध्यते। विरोधापादनं चास्य नाल्पस्य तमसः फलम् ॥ किश्च, अन्यद्-दुषणान्तरम् , यत क्षणिकत्वेऽभ्युपगम्यमाने, वा-युष्माकम् , आर्थोऽपि-आगमार्थोऽपि, विरुध्यतेअसंगतो भवति । अस्य च- आर्षार्थस्य, विरोधापादनं, नाल्पस्य तमसः- अज्ञानस्य, फलम् , किन्तु महत एव, तदप्रामाण्यापत्तौ तन्मूलकामुष्मिकप्रवृत्तिमात्रविच्छेदादिति भावः ॥ १२३ ।। किं तदाप, यस्य विरोधः क्षणिकत्व आपद्यते ? इति जिज्ञासायामाहइतएकनवते कल्पेशक्त्या मे पुरुषो हतः। तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः॥१२४॥ ॥१६३॥ PASSES For Private Personal Use Only www.jainelibrary.org Jan Education Intem
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy