________________
शास्त्रवार्तासमुच्चयः। ॥१६३॥
RPIRATEGIONEEsclaiGEST
एवमप्यनन्वयाभ्युपगमो न युक्त इत्याह
सटीकः। तथापि तु तयोरेव तत्स्वभावत्वकल्पनम् । अन्यत्रापि समानत्वात्केवलं स्वान्ध्यसूचकम् ॥
तथापि तु- कार्यस्य तद्रूपशक्त्यादिवैकल्येनातिप्रसङ्गेऽपि स्वदर्शनानुरागेण, तयोरेव- अधिकृतहेतु-फलयोः, तत्वभावत्वकल्पनं- तत्तजननस्वभावत्वसमर्थनम् , अन्यत्रापि- अनभिपतहेतुफलभावेऽपि, समानत्वात्- वाङ्मात्रेण सुवचत्वात् , केवलं स्वान्ध्यसूचकं- वक्तुरज्ञानव्यञ्जकम् ।। १२२ ॥
क्षणिकत्वे परेषामागमविरोधमप्याहकिंचान्यत्क्षणिकत्वेव आर्थोऽपि विरुध्यते। विरोधापादनं चास्य नाल्पस्य तमसः फलम् ॥
किश्च, अन्यद्-दुषणान्तरम् , यत क्षणिकत्वेऽभ्युपगम्यमाने, वा-युष्माकम् , आर्थोऽपि-आगमार्थोऽपि, विरुध्यतेअसंगतो भवति । अस्य च- आर्षार्थस्य, विरोधापादनं, नाल्पस्य तमसः- अज्ञानस्य, फलम् , किन्तु महत एव, तदप्रामाण्यापत्तौ तन्मूलकामुष्मिकप्रवृत्तिमात्रविच्छेदादिति भावः ॥ १२३ ।।
किं तदाप, यस्य विरोधः क्षणिकत्व आपद्यते ? इति जिज्ञासायामाहइतएकनवते कल्पेशक्त्या मे पुरुषो हतः। तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः॥१२४॥ ॥१६३॥
PASSES
For Private Personal Use Only
www.jainelibrary.org
Jan Education Intem