SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- समुच्चयः। ॥१६०॥ सटीकः । स्तबकः। ॥४॥ प्रतिभासः, कस्यचित् कथांचत् कयाचित्प्रतिपच्या यथाक्षयोपशमं ग्रहणात् । एतेनातिविशेषणादिग्रहणेऽतिप्रसङ्गः परास्तः; अन्यथैकस्तम्भपरिणत्यापनैकपरमाणुग्रहणप्रवृत्ताक्षस्यापरपरमाणुग्रहणेऽपि सकलपदार्थग्रहणप्रसङ्गस्य दुष्परिहरत्वात् । यदपि 'मानस्येव विकल्पमतिः' इत्यभिहितम् । तदप्यसत् , स्तम्भादिपतिभासस्य मानसत्वे विकल्पान्तरतो निवृत्तिप्रसङ्गात् । न चैवमस्ति, क्षणक्षयित्वमनुमानाद् निश्चिन्वतोऽश्वादिकं वा विकल्पयतस्तदैवास्य प्रतिभासस्य संवेदनात । यदपि 'जात्यादेः स्वरूपानवभासनात् तद्विशिष्टार्थधीरयुक्ता' इति गदितम् । तदपि नियुक्तिकम् , स्वसंवेदनवत् सदृशपरिणामस्य प्रमीयमाणत्वेन सत्यत्वात् , एकान्तभेदाभेदपक्षस्यानिष्टेः, 'त एव विशेषाः कथश्चित् परस्परं समानपरिणतिभाजः' इत्यस्मदभ्युपगमे दोषाभावात् , चित्रकविज्ञानवत् समाना-ऽसमानपरिणत्योरेकत्वाविरोधात् । तस्मात् 'सविकल्पकमेव प्रमाणम्' इति व्यवस्थितम् । ततः कथं न बोधान्वयोऽर्थान्वयो वा ? इति परिभावनीयं रहसि । मा स्तु वा त्वन्नये सर्वसविकल्पकपामाण्यम् , तथापि नश्वरत्वादिग्राहिणो विकल्पस्य त्वया प्रामाण्यमवश्यमभ्युपेयम् । तस्य च व्याप्त्यादिपर्यालोचनप्रवणस्यान्वयित्व | मपि स्वसंवेदनसिद्धम् । तदंशे तत्र भ्रान्तत्वे, क्षणिकत्वांशेऽपि तथात्वप्रसङ्गात् , एकस्य भ्रान्ता-ऽभ्रान्तोभयरूपत्वाभावात् , भ्रान्तिबीजसाम्याचेत्यभ्युच्चयमाहप्रदीर्घाध्यवसायेन नश्वरादिविनिश्चयः। अस्य च भ्रान्ततायां यत्तत्तथेति न युक्तिमत्।११४॥ प्रदीर्घाध्यवसायेन- अन्वयिव्याप्त्यादिपर्यालोचनप्रवाहरूपतयाऽनुभूयमानेन लिङ्गादिविकल्पेन, नवरादिविनिश्चयः- १६०।। Jain Education intermelonal For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy