SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ तमनुमेयं निश्चिन्वत् प्रमाणं यद्यनुमानम् , तनिश्चितं नील निश्चिन्वन् विकल्पोऽपि किं न तादृशः। अथ समारोपव्यवच्छेदकरणादनुमान प्रमाणम् , तर्हि विकल्पोऽपि तत एव किं न तथा, शुक्तिका-रज्ज्वादिषु रजत-सादिसमारोपाणां तथाभूतविकल्पाद् निवृत्तिदर्शनात् ।। अथ विकल्पस्य प्रामाण्येऽपि नानुमानबहिर्भावः, अनभ्यासदशायां धनुपानं प्रमाणम् , अभ्यासदशायां तु दर्शनमेव, न च तृतीया दशास्ति, यस्यां विकल्पः स्वातन्त्र्येण प्रमाणभावमनुभवेदिति चेत् । न, विकल्पं विना रूप्यानिश्चयेनानुमानस्यैव न प्रवृत्तिरित्युक्तस्वात् । न च तदपेक्षं दर्शनमेव प्रमाणम् , स्वत एव तस्याप्रमाणत्वात् , विकल्पस्यापि | विकल्पान्तरापेक्षया प्रमाणत्वेऽनवस्थाया दुष्परिहरत्वादिति वाच्यम् , सम्यग्विकल्पस्य स्वत एव प्रमाणत्वात् , दर्शनस्यागृहीतभाव्यर्थप्रवर्तकत्वेऽतिप्रसङ्गात् , अन्यथा 'शाब्दमपि सामान्यमात्राविषयं विशेषे प्रवृत्ति विधास्यति' इति मीमांसकमतमनिषेध्यं स्यात् । यत्तु 'स्मृत्युपनीतेऽपि नामादाविन्द्रियामवृत्तेन नामादिविशिष्टार्थग्राहिण्यक्षजा मतिः' इत्युक्तम् । तत्पलापमात्रम् , अर्थास्मकस्य नामवाच्यतादिधर्मस्य विशिष्टक्षयोपशमसव्यपेक्षयाऽक्षधिया प्रतिपत्त्यभ्युपगमात् । तद्वाच्यताप्रतिपत्तिर्मतिः, श्रुतं वा, इत्यन्यदेतत् । न च 'विशेषणविशेष्यभावस्यानवस्थानाद् न वस्तुनो विशिष्टप्रतीतिः' इत्यप्युक्तं युक्तम् , अनेकधर्मकलापाक्रान्तस्य वस्तुनो विशिष्ट सामग्रीप्रभवप्रतिपक्या प्रतिनियतधर्मविशिष्टतया ग्रहणात् । न चाहिग्दर्शनेऽशेषधर्माध्यासितवस्तुस्वरूप 1 पक्षसत्त्व सपक्षसाव-विपक्षावश्वरूपम् । Jan Education Intema For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy