SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ व्यवहारमतिमतम्, मण्यादिशामासदशायां दृश्य-पास आमाण्यद्वैरूप्यमपि व्यावहारिकमेव, परमार्थतस्तु तत्र सद्विषयत्वरूप प्रामाण्यमेव, अभ्यासदशायां दृश्य-पाप्ययोरेकत्वाध्यवसायात्, 'प्रत्यक्षमेव प्रमाणम्' इत्यपि व्यवहारादेव प्रज्ञाकरस्याभिमतम् , मण्यादिप्राप्यसंसर्गिदृश्यमणिप्रभाद्यवच्छेदेनोपप्लवपहिन्ना मण्याचारोपाददूरदेशप्रवृत्तिदर्शनात् तथाव्यवहारप्रवृत्तिरिति चेत् । न, चन्द्रे द्वित्वस्येव चन्द्रस्य मिथ्यात्वेनाननुभवात् , तस्य परमार्थतोऽसत्वे मानाभावात् , अध्यक्षेऽपारमार्थिकद्वैरूप्यस्य संबन्धाभावात् , तव्यवहारायोगात्; अन्यथाऽतिप्रसङ्गात् , KA ER आरोपिताध्यक्षे, आरोपिततवरूप्यस्य विकल्पेन विषयीकरणे च पारमार्थिकस्य तस्याप्रवर्तकत्वात् , विकल्पस्यैव प्रवर्तकस्य परमार्थतः प्रामाण्यौचित्यात् ।। 'अर्थामभवत्वेनार्थाग्राहित्वाद्न विकल्पस्य प्रामाण्यम' इत्यपि परिभाषामात्रम् , अर्थप्रभवत्वाज्ञानस्यार्थग्राहकत्व इन्द्रिFO यादिमभवत्वादिन्द्रियादेरपि ग्राहकतापत्तेः, योग्यतातः प्रतिनियमे च किमनिमित्तमर्थस्य ज्ञानहेतुत्वकल्पना ?। ज्ञाने स्वाका राधायत्वादों हेतुरिति चेत् । न, अर्थेन सर्वात्मना तत्र स्वाकाराधाने ज्ञानस्य जटतापसक्तः, उत्तरार्थक्षणवत : एकदेशेन तदाधायकत्वे सांशताप्रसक्तः। 'समनन्तरप्रत्ययस्य तत्र खाकाराधायकत्वाद् न जडत्वम्' इत्युक्तावपि समनन्तरप्रत्यया-ऽर्थक्षणयोयोरपि तत्र स्वाकारार्पकत्वे तज्ज्ञानस्य चेतना-ऽचेतनरूपयापत्तेः । किश्च, तदाकारं तत उत्पन्नं तदुत्पत्ति-सारूप्ययो| र्व्यभिचारिस्वादर्थेऽपि न प्रमाणं स्यात् । अथ यदाकारं यदुत्पन्नं यदध्यवस्यति तत्र तत्पमाणम् । नन्वत्र यदाकारं यदत्पनं विज्ञानमेवार्थाध्यवसायं जन Jain Education inte For Private Personel Use Only ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy