________________
व्यवहारमतिमतम्, मण्यादिशामासदशायां दृश्य-पास
आमाण्यद्वैरूप्यमपि व्यावहारिकमेव, परमार्थतस्तु तत्र सद्विषयत्वरूप प्रामाण्यमेव, अभ्यासदशायां दृश्य-पाप्ययोरेकत्वाध्यवसायात्, 'प्रत्यक्षमेव प्रमाणम्' इत्यपि व्यवहारादेव प्रज्ञाकरस्याभिमतम् , मण्यादिप्राप्यसंसर्गिदृश्यमणिप्रभाद्यवच्छेदेनोपप्लवपहिन्ना मण्याचारोपाददूरदेशप्रवृत्तिदर्शनात् तथाव्यवहारप्रवृत्तिरिति चेत् । न, चन्द्रे द्वित्वस्येव चन्द्रस्य मिथ्यात्वेनाननुभवात् , तस्य
परमार्थतोऽसत्वे मानाभावात् , अध्यक्षेऽपारमार्थिकद्वैरूप्यस्य संबन्धाभावात् , तव्यवहारायोगात्; अन्यथाऽतिप्रसङ्गात् , KA ER आरोपिताध्यक्षे, आरोपिततवरूप्यस्य विकल्पेन विषयीकरणे च पारमार्थिकस्य तस्याप्रवर्तकत्वात् , विकल्पस्यैव प्रवर्तकस्य परमार्थतः प्रामाण्यौचित्यात् ।।
'अर्थामभवत्वेनार्थाग्राहित्वाद्न विकल्पस्य प्रामाण्यम' इत्यपि परिभाषामात्रम् , अर्थप्रभवत्वाज्ञानस्यार्थग्राहकत्व इन्द्रिFO यादिमभवत्वादिन्द्रियादेरपि ग्राहकतापत्तेः, योग्यतातः प्रतिनियमे च किमनिमित्तमर्थस्य ज्ञानहेतुत्वकल्पना ?। ज्ञाने स्वाका
राधायत्वादों हेतुरिति चेत् । न, अर्थेन सर्वात्मना तत्र स्वाकाराधाने ज्ञानस्य जटतापसक्तः, उत्तरार्थक्षणवत : एकदेशेन तदाधायकत्वे सांशताप्रसक्तः। 'समनन्तरप्रत्ययस्य तत्र खाकाराधायकत्वाद् न जडत्वम्' इत्युक्तावपि समनन्तरप्रत्यया-ऽर्थक्षणयोयोरपि तत्र स्वाकारार्पकत्वे तज्ज्ञानस्य चेतना-ऽचेतनरूपयापत्तेः । किश्च, तदाकारं तत उत्पन्नं तदुत्पत्ति-सारूप्ययो| र्व्यभिचारिस्वादर्थेऽपि न प्रमाणं स्यात् ।
अथ यदाकारं यदुत्पन्नं यदध्यवस्यति तत्र तत्पमाणम् । नन्वत्र यदाकारं यदत्पनं विज्ञानमेवार्थाध्यवसायं जन
Jain Education inte
For Private Personel Use Only
ww.jainelibrary.org