________________
ण्यमेवानुपपन्नं स्यात् । यत्रैव हि पाश्चात्यं विधि-निषेधविकल्पदयं तजनयति तत्रैव तस्य प्रामाण्यम् , विकल्पच शब्दसंयोजितार्थग्रहणम् , तत्संयोजना च शब्दस्मरणाधीना, तच्च संबन्धितावच्छेदकप्रकारकसंबन्धिग्रहरूपार्थधीजन्यमिति, न चेदेवम् , गवानुभवाद् गोशब्दसंयोजनावत् क्षणिकत्वानुभवात् क्षणिकत्वशब्दसंयोजनापि स्यात् । एतेन 'अश्वं विकल्पयतो गोदर्शनेऽपि तदा गोशब्दसंयोजनाभावाद् युगपद्विकल्पद्वयानुपपत्तश्च निर्विकल्पकमेव गोदर्शनम्' इति निरस्तम् , गोशब्दसंयोजनामन्तरेणापि तदर्शनस्य निर्णयात्मकत्वात् , अन्यथा तत्स्मरणानुपपत्तेः, समानप्रकारकानुभवस्यैव समानप्रकारकस्मरणहेतुत्वात् , तत्संशयापत्तेश्च तत्यकारकनिधयस्यैव तत्पकारकसंशयविरोधित्वात् । अन्यथा क्षणिकत्वादावपि स्मरणासंशयप्रसङ्गात् ।।
अथ क्षणिकत्वादेनिर्विकल्पकैकवेद्यत्वात् तद्गृहीतकल्पत्वाद् न दोषः, तदाह धर्मकीर्तिः- "पश्यन्नपि न पश्यतीत्युच्यते" इति न दोष इति चेत् । न, तच्चित्तांशेऽपि तथात्वप्रसङ्गात् । तत्र विकल्पोत्पत्तेर्न दोष इति चेत् । न, स्मरणरूपतदनुत्पत्तेरनुत्तरत्वात् । तव विस्तीर्णमघट्टकानुभवे सकलवर्णपदाद्यस्मरणवदुपपत्तिरिति चेत् । न, मम विस्तीर्णप्रघट्टकस्थले वर्णादीनां तज्ज्ञानानां च व्यक्तिभेदाद् दृढसंस्कारस्यैव निश्चयस्य स्मृतिजनकत्वेन नियमसंभवात् । तव तु निरंशानुभवस्यांशे विकल्पजनना-जननस्वभावभेदस्य, शक्तिभेदस्य, पाटवा-ऽपाटवादेर्वा न संभव इत्युक्तत्वात् , 'एकस्यापि सहकारिसाचिव्येन तद्विकल्पस्यैव जनकत्वं, नान्यविकल्पस्य' इत्यभ्युपगमे स्थिरस्यापि सहकारिसाचिव्या-साचिव्याभ्यां कार्यजनकत्वा-ऽजनकत्वाभ्युपगमप्रसङ्गात् । कुम्भकारादिसहकृतस्य मृदादेर्यटाद्यन्वय-व्यतिरेकदर्शनवदभ्यासादिसहकृतस्य निर्विकल्पस्य कदापि विकल्पान्वय-व्यतिरेकाग्रहणेनाभ्यासादिसहकृतस्याविकल्पस्य विकल्पजनकत्वकल्पनाया अन्याय्यत्वाच ।
Jan Education Inte
For Private Personal use only
Jr.jainelibrary.org