________________
किच, कोऽयं सविकल्पा-विकल्पयोरक्याध्यवसायः। किं तयोवस्तुसदभेदपरिच्छेदः, उत मिथस्तादात्म्याध्यासः । आये, विरोधः । अन्त्ये च, निर्विकल्प 'सविकल्पकम' इति, सविकल्पकं च 'निर्विकल्पकम्' इति प्रतीयेत, 'शुक्ताविदं रजतम्' इतिवत् , न तु विशदाध्यक्षस्वरूपम् । अथ प्रमुष्टनिर्विकल्पकत्वस्य विशदत्वावच्छिन्नस्य निर्विकल्पकस्यैव सविकल्पकेऽध्यारोपाद् न दोषः। एतेन 'अविकल्पकाज्ञानाद् न तदध्यारोपः, न ह्यपतिपन्नरजतः 'शुक्ताविदं रजतम्' इत्यध्यवस्यति, न वेश्वराध्यवसाय ईश्वराद्यध्यासवदुपपत्तिः, भ्रमविशेषाव्यवस्थितेः' इत्युक्तावपि न क्षतिः, पागनुभूतस्यैव विशदस्यात्राभेदाध्यासातः इति चेत । न, वैशयावलीढस्यैव तस्य प्रमीयमाणत्वेन तत्र तदारोपायोगात् । न हि तदपरं किश्चिदनुभूयते यस्य वैशद्यं धर्मः कल्प्येत । एवमपि तत्र तत्परिकल्पने ततोऽप्यपरमनुभूयमानं विशदत्वादिधर्माधारं परिकल्पयतः कस्तव मुखं पाणिना पिधत्ते । अर्थसामर्थ्यप्रभवं वैशयं नालीकग्राहिणि सविकल्पके, किन्तु निर्विकल्पक एवेति चेत् । न, अर्थसामर्थ्यप्रभवेऽपि दरस्थितपादपादिज्ञाने वैशद्यादेरभावात , अनीशेऽपि च बुद्ध्यादिज्ञाने तद्भावाद् वैशद्यादेरयंप्रभवत्वानियमात् । अथ दूरत्वादिदोषाभावोऽपि वैशये नियामकः, बुदवाने च चिरातीतभाविनामपि विषयाणां हेतुत्वाभ्युपगमाद् न दोष इति चेत् । न, चिरातीतादिविषयाणां येन स्वभावेन तत्तदनन्तरभाविकार्योत्पादकत्वम् , तेनैवेदानींतनसुगतज्ञानोत्पादकत्वे प्राक् पश्चाद् वैतदुत्पादप्रसङ्गात , समनन्तरप्रत्ययस्येदानीमेव हेतुत्वे चोभयहेतुस्वभावविप्रतिषेधात् तदनुत्पत्तिप्रसङ्गात् । अथान्येन स्वभावेन, ताई सांशं तत प्रसज्यते, इति तद्ग्राहिणोऽपि ज्ञानस्य सशिकवस्तुग्राहकत्वेन सवि
, इतः 'भ्यासात्' इत्यन्तः पूर्वपक्षः ।
For Private Personal Use Only
Emw.jainelibrary.org
Jain Education inte