________________
शास्त्रवार्ता उपसंहरमाह--
सटीकः।
स्तबकः। Mi नेत्थं बोधान्वयाभावे घटतेतद्विनिश्चयः। माध्यस्थ्यमवलम्ब्यतच्चिन्त्यतां स्वयमेव तु११०
॥४॥ इत्थम्- उक्तप्रकारेण, बोधान्वयाभावे सति, तद्विनिश्चयः- तत्तथास्वाभाव्यविनिश्चयः, न घटते । एतत्- उक्तम् , 6 माध्यस्थ्यमवलम्य स्वयमेव तु चिन्त्यताम् , नानाकारानुविद्धस्यैकोपयोगस्यानुभूतेरन्यथानुपपत्तेः॥ ११ ॥
परः शङ्कतेअग्न्यादिज्ञानमेवेह न धूमज्ञानतां यतः।बजत्याकारभेदेन कुतो बोधान्वयस्ततः ?॥१११॥
इह- तत्तथाभावग्रहस्थले, अग्न्यादिज्ञानमेवाकारभेदेन धृमज्ञानतां यतो न व्रजति, अन्यथा नील-पीतज्ञानयोरप्यैक्यप्रसङ्गात् , तत् कुतो बोधान्वयः ? इति ।। १११ ॥
___अत्रोत्तरम् -- तदाकारपरित्यागात्तस्याकारान्तरस्थितिः। बोधान्वयः प्रदीर्घकाध्यवसायप्रवर्तकः ॥११॥
तदाकारपरित्यागात्- अग्न्याद्याकारतिरोभावात् , तस्य- बोधस्य, आकारान्तरस्थितिः- धूमाद्याकारणाविर्भावः ॥१५॥ बोधान्वयः, सर्वथाऽसत्सद्भावविरोधात् । स च प्रदीर्घः प्रवाहवान् य एकः- एकसंततिमान् अध्यवसायस्तत्प्रवर्तकः
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org