SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ तुल एतदेव स्पष्टयन्नाहन पूर्वमुत्तरं चेह तदन्याग्रहणाद् ध्रुवम् । गृह्यतेऽत इदं नातो नन्वतीन्द्रियदर्शनम् ॥१०॥ ह- परदर्शने, पूर्व- कारणताश्रयः, उत्तरं च- तत्पतियोगेि, न गृह्यते, ध्रुवं- निश्चितम् , तदन्याग्रहणात्- अधिकृत| दर्शनवेलायामन्यादर्शनात् । ततः 'अत इदम्-' 'अग्न्यादेधूमादि' इत्यन्वयज्ञानम् , 'नातः- जलादेः, इदम्- अग्न्यादि' इति | व्यतिरेकज्ञानम् , 'ननु' अक्षमायाम् , अतीन्द्रियदर्शनम्- इन्द्रियातीतमपूर्व प्रत्यक्षम् । न चान्त्रय व्यतिरेकाग्रहादेव कारणता ग्रहः, कार्यानुकृतान्वय-व्यतिरेकातियोगित्वरूपकारणतायां तयोर्घटकत्वात् , घट्यग्रहस्य च घटकग्रहाधीनत्वात् , अनन्यथासिद्ध| नियतपूर्ववर्तित्वरूपतद्ग्रहेऽपि सहचारग्रहत्वेन, अन्वय-व्यतिरेकाभ्यां वा तद्ग्रहहेतुत्वावश्यकत्वात् । न च शक्तिरूपकारणतापि धर्मिग्रहमात्रात् सुग्रहा, तस्या अनुमेयत्वादिति दिग् ॥ १०८ ।। एवं च विकल्पोऽपि न घटत इत्याहविकल्पोऽपि तथान्यायाधुज्यते न ह्यनीदृशः तत्संस्कारप्रसूतत्वात्क्षणिकत्वाच्च सर्वथा१०९ विकल्पोऽपि-निश्चयोऽपि, तथान्यायात्-उक्तन्यायात , तत्संस्कारममूतत्वात्- पूर्वोत्तरसंवित्संस्कारजत्वात् , र क्षणिकत्वाच- अन्वय(?) विच्छेदेन क्षणिकत्वाभ्युपगमाञ्च, अनीदृशः- असंस्पृष्टविप्रतिषेधः, न हि-नैव, युज्यते । न हिं पूर्वानुभूतसंस्कार विना सारणात्मा निश्चयः । न च क्षणभङ्गे प्राच्यसंस्कारावस्थानमिति ॥ १०९ ॥ Jain Education inte ! For Private & Personel Use Only Halw.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy