SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। सटीकः। स्तबकः। ॥४॥ ॥१५३॥ एतेन-परमते तत्स्वभावत्वापरिज्ञानप्रतिपादनेन, 'अग्निज्ञानजं धमज्ञानं, तथाषिकल्पकृत्- 'अग्निजन्योऽयं धूमः' इति विकल्पहेतु;, नान्यत्' इति प्रत्युक्तं- निरस्तम् , इष्यताम्- अङ्गीक्रियताम् ।। १०५॥ प्रस्तुतं निगमयतिअतः कथंचिदेकेन तयोरग्रहणे सति । तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम्।।१०६॥ अत:- उक्तयुक्तः, कथश्चित- अन्वयाविच्छेदात , एकेन-ग्राहकेण, तयोः- हेतु-फलयोः, अग्रहणे सति, तथाप्रतीतितः- तदितरावधिकत्वेनाऽमतीतेः, तथाभावकल्पनं- प्रक्रमाद् हेतु-फलयोस्त जननस्वभावत्वादिकल्पनं, न न्याय्यंन युक्तम् ॥ १०६॥ एवं चाभ्युपगमक्षतिरित्याहप्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम् ?। कार्यकारणता तस्मात्तद्भावादेरनिश्चयात् ॥ 'हन्त' इति खेदे, एवं-तत्तथाभावानवगतो, प्रत्यक्षा-ऽनुपलम्माभ्यां कार्यकारणता कथं साध्यते । कुतः? इत्याहतस्मात् तद्भाबादेः- तदन्वयानुकृतान्वयप्रतियोगित्वादेः, अनिश्चयात्- अनुपलम्भात् , आदिना तव्यतिरेकानुकृतव्यतिरेकप्रतियोगित्वग्रहः ।। १०७॥ १ उपलब्ध्य-ऽनुपलब्धियां, अन्वय-व्यतिरेकाभ्यामिति यावत् । . ॥१५३॥ Jain Education Internationa For Private & Personel Use Only Last www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy