SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 'हन्त' इत्यनेन मूच्यते । यदि तत्तथाभावतः-तस्यैवाग्निज्ञानस्यैव तथाभावतो धमज्ञानभावेन परिणामो नाभूदिति नाग्न्यादि गतिरित्यभिमतम् , तदा भवत्विहेदं समाधानम् । परमितरत्र- अविनाभावग्रहस्थले, इत्थम्- उक्तप्रकारेण, एकमेव ज्ञानं . एकाकारपरित्यागान्याकारोपादानेन, तग्राहि- धूमानलग्राहि, भाव्यता- विपृश्यतामेतत् , अन्यथा विशेषासिद्धेः ॥१०३॥ पक्षान्तरनिरासेनाधिकृतमेव समर्थयन्नाहतदभावेऽन्यथा भावस्तस्य सोऽस्यापि विद्यते।अनन्तरचिरातीतं तत्पुनर्वस्तुतःसमम् १०४ अन्यथा- तत्तथाभावेन विशेषानभ्युपगमे, तदभावे- अग्निज्ञानाभावे, तस्य- धूमज्ञानस्य, भावः- उत्पादः, अभ्युपगतो भवति, गत्यन्तराभावात् । न चैवं विशेष इत्याह- सः- तदभावे भावः, तस्यापि-नालिकरद्वीपवासिधुमज्ञानस्य, विद्यते। तत्काले यथोक्तानिज्ञानाभावादानन्तर्याद् विशेषः स्यादित्यत आह- अनन्तरचिरातीतं, तत्पुनरग्निज्ञानम् , वस्तुनः- परमार्थतः, तदानीमसत्वात् समम् , अनुपयोगाविशेषात् , हेतुसत्त्वस्यैव कार्ये उपयोगात । वस्तुतो नाग्निज्ञानजधृमज्ञानत्वेनाग्निगमकत्वम् , अनग्निज्ञानादपि धूमं ज्ञात्वा मानसाध्यक्षेण, ऊहाख्यप्रमाणेन वा व्याप्तिग्रहेनिज्ञानोदयात् , अग्निज्ञानकुर्वदूपत्वं चन धूमज्ञानहेतुतायां पक्षपाति, पिशाचस्यापि तथाहेतुत्वसंभवादिति न किश्चिदेतत् ॥ १०४ ॥ एतेनैतद् निरस्तमित्याहअग्निज्ञानजमेतेन धूमज्ञानं स्वभावतः । तथाविकल्पकृन्नान्यदिति प्रत्युक्तमिष्यताम् १०५ JainEducation Inter For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy