________________
।॥४
॥
शाखयातायः केवलानलग्राहिज्ञानकारणकारणः। सोऽप्येवं न चतदेतोस्तज्ज्ञानादपि तद्गतिः॥१०१॥ सटीकः । समुच्चयः | यः- कचिद् नालिकेरद्वीपवासिप्रत्ययः, केवलानलग्राहिज्ञानकारणकारणः- दैवादयोगोलकाङ्गारादिज्ञानसमुत्थः,
स्तवकः। ॥१५२॥
सोऽपि, एवं- गृह्यमाणधुमहेत्वग्निगोचरसमनन्तराविकलः । न च तद्धेतोरप्येवं- निमित्तसमनन्तरहेतोरपि, तज्ज्ञानात्नालिकेरद्वीपवासिधूपज्ञानात् , तद्गतिः- अनलादिगतिः, तथा च व्यभिचार एवेति भावः ॥ १०१॥
परः समाधानान्तरमाहतज्ज्ञानं यन्न वैधूमज्ञानस्य समनन्तरः। तथाभूदित्यतो नेह तज्ज्ञानादपि तद्गतिः॥१०२॥
तज्ज्ञानम्- अग्निज्ञानम् , यद्- यस्मात , वै-निश्चितम्, धृमज्ञानस्य समनन्तर:- उपादानहेतुः, न तथाऽभूत , इत्यतो हेतोः, इह-नालिकेरद्वीपवासिनि, तज्ज्ञानादपि-दैवादीनविषयकज्ञानोत्थधृमज्ञानादपि, न तद्गतिः-नानलादिगतिः, तथा चानिज्ञानोपादेयधूमज्ञानत्वेनाग्निगमकत्वाद् न दोष इति भावः ।। १०२॥
अत्रोत्तरम्तथेतिहन्त! कोन्वर्थस्तत्तथाभावतो यदि। इतरत्रैकमेवेत्थंज्ञानंतग्राहि भाव्यताम्॥१०॥
'न तथाऽभूत्' इत्यत्र 'तथा' इति हन्त ! को न्वर्थः ? । वाक्यार्थमविचार्यैव वाक्यं प्रयुञ्जानस्य महदनौचित्यमिति ॥१५२ ॥
Join Education
For Private Personal use only
Bodww.jainelibrary.org