SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ अत्रैवाक्षेपं समाधानं चाहसमनन्तरवैकल्यं तत्रेत्यनुपपत्तिकम् । तुल्ययोरपि तद्भावे हन्त ! क्वचिददर्शनात् ॥१९॥ तत्र नालिकेरद्वीपवासिधृपादिज्ञानादग्न्याद्यगतिस्थले, समनन्तरवैकल्यं स्यात्, एतदप्यनुपपत्तिक- नियुक्तिकम् । कुतः' इत्याह-तुल्ययोरपि-समनन्तरयोः, उत्तरं तद्भावे-धूमादिग्रहोत्पादे, हन्तकचित-अगृहीताविनाभावे पुसि, तददशनात्अनलाद्यननुभवात् ।। ९९ ॥ ननु न समनन्तरत्वमात्रेण समनन्तरतौल्यमपेक्षितम् , किन्तु गृहथमाणकारणताश्रय कारणविषयत्वेन, इत्यभिप्रेत्य परः शङ्कतेनतयोस्तुल्यतैकस्य यस्मात्कारणकारणम्। ओघात्तहेतुविषयं न त्वेवमितरस्य तु॥१००08 न तयोः- गृहीताविनाभावनालिकेरद्वीपवासिसमनन्तरयोः, तुल्यता, यस्मादेकस्य गृहीताविनाभावस्य, कारणकारणंधूमज्ञानोपादानम् , ओघात्- सामान्यतः, तथाविकल्पानुपरागेणेति यावत् , तद्धेतुविषयं- गृह्यमाणधूमहेत्वग्निविषयम् , न तु, 50 एवम्- उक्तवत् , इतरस्य तु-नालिकेरीपवासिनस्तु, तेन सदा तदग्रहणात् ॥ १०॥ अत्रोत्तरम्१ ख.ग.प.च. 'नज्ञाने आं'। For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy